मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १३९, ऋक् १०

संहिता

होता॑ यक्षद्व॒निनो॑ वन्त॒ वार्यं॒ बृह॒स्पति॑र्यजति वे॒न उ॒क्षभि॑ः पुरु॒वारे॑भिरु॒क्षभि॑ः ।
ज॒गृ॒भ्मा दू॒रआ॑दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना॑ ।
अधा॑रयदर॒रिन्दा॑नि सु॒क्रतु॑ः पु॒रू सद्मा॑नि सु॒क्रतु॑ः ॥

पदपाठः

होता॑ । य॒क्ष॒त् । व॒निनः॑ । व॒न्त॒ । वार्य॑म् । बृह॒स्पतिः॑ । य॒ज॒ति॒ । वे॒नः । उ॒क्षऽभिः॑ । पु॒रु॒ऽवारे॑भिः । उ॒क्षऽभिः॑ ।
ज॒गृ॒भ्म । दू॒रेऽआ॑दिशम् । श्लोक॑म् । अद्रेः॑ । अध॑ । त्मना॑ ।
अधा॑रयत् । अ॒र॒रिन्दा॑नि । सु॒ऽक्रतुः॑ । पु॒रु । सद्मा॑नि । सु॒ऽक्रतुः॑ ॥

सायणभाष्यम्

अयंहोतादैव्योग्निर्मानुषोवादेवानामाह्वातायक्षत् याज्यांपठतु यजेर्लेट्यडागमः सिब्बहुलमिति- सिप् वनिनोवननवन्तः हविः कामयमानावा देवावार्यंवरणीयंसोमं वन्त भजन्तां वनतेश्छान्दसेल- ङिव्यत्ययेनात्मनेपदं बहुलंछन्दसीतिशपोलुक् छान्दसोंऽत्यलोपः तदर्थंबृहस्पतिः बृहतोमन्त्रस्यहवि- षोवापालकोऽध्वर्युः दैव्योबृहस्पतिर्वास्वयमेवयजति यागंकरोति कीदृशःसःवेनःकामयमानः केनसाधनेनेतितदुच्यते—उक्षभिः सेचकैः सोमैः पुरुवारेभिः बहुभिर्वरणीयैः तथाउक्षभिः सेचनसम- र्थैरुदकैः तन्निमित्तभूतैर्हूयमानैराहुतिभिरादित्यद्वारा वृष्ट्युत्पन्नैः वयं यजमानाः दूरे आदिशं दूरदेशे आदिगादेशोयस्य तादृशं हलदन्तात्सप्तम्याइत्यलुक् अद्रेः जातावेकवचनं अभिषवसाधनस्यग्राव्णः श्लोकंवाचं ध्वनिंजगृभ्म गृह्णीमःश्रोत्राभ्यां पूजार्थंबहुवचनं इदानींपरोक्षकृतः सुक्रतुः शोभनकर्माअयं यजमानः अधअथयागसंपूर्त्यनन्तरं अररिंदानि उदकनामैतत् अररिंदानिध्वस्मन्वदितितन्नामसुपा- ठात् वृष्टिलक्षणान्युदकानि त्मनाआत्मना अधारयत् धारयति ररिर्दाता नास्तिअन्योररिरस्यपिपा- सोपशमनस्य तादृशंपिपासोपशमनं ददतीत्यररिन्दानि यद्वा अररिः इतश्चेतश्चगमनं औणादिकोअ- रिप्रत्ययः आतोनुपसर्गेकः पृषोदरादित्वादभिमतरूपस्वरसिद्धिः तद्ददतीतिअररिन्दान्युदकानि चे- ष्टाप्रदानीत्यर्थः आपोमयःप्राणइतिश्रुतेः । यद्वा ररिर्दानं नविद्यते तादृशंदानमितरभूतेषुतदररि तद्द- दतीत्यररिन्दानि अन्यैरदेयंलोकोपकारिभोगंददतीत्यर्थः तादृशान्युदकानि यागेनोत्पादितवानित्य- र्थः किंच सुक्रतुः शोभनकर्मायंपुरुपुरूणि बहूनि सद्मानि सदनानिसुखनिवासयोग्यानिगृहाणिअधार- यत् यद्वा बृहस्पतिः सुक्रतुश्चायमध्वर्युः अररिंदान्युक्तलक्षणानिअभिषवसाधनान्युदकानि अधारयत् धारितवान् तथा सुक्रतुः शोभनप्रज्ञः पुरुसद्मानि सदनानि हविरासादनान्यधारयत् ॥ १० ॥ दशरात्रेषष्ठेहनिप्रउगशस्त्रेवैश्वदेवतृचस्यद्वितीया येदेवासइत्येषा सूत्रितंच—येदेवासोदिव्येकाद- शस्थेयमददाद्रभसमिति ।

  • अनुवाकः  २०
  • अष्टकः 
  • अध्यायः 
  • वर्गः