मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ४

संहिता

ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं॑ चि॒त्रमि॒ह प्रि॒यम् ।
इ॒यं हि त्वा॑ म॒तिर्ममाच्छा॑ सुजिह्व व॒च्यते॑ ॥

पदपाठः

ई॒ळि॒तः । अ॒ग्ने॒ । आ । व॒ह॒ । इन्द्र॑म् । चि॒त्रम् । इ॒ह । प्रि॒यम् ।
इ॒यम् । हि । त्वा॒ । म॒तिः । मम॑ । अच्छ॑ । सु॒ऽजि॒ह्व॒ । व॒च्यते॑ ॥

सायणभाष्यम्

हेअग्ने ईळितः सर्वैःस्तुत्यः इण् नामकस्त्वं इहास्मिन्यज्ञे चित्रं चायनीयं प्रियं प्रीणयितारमस्मान् हविःस्वीकर्तुं वाप्रीतियुक्तमिन्द्रं आवहआह्वय हेसुजिह्व घृतपानेनशोभनज्वाल इयं मममतिर्मनन- साधनास्तुतिरूपावाक् त्वात्वांअच्छआभिमुख्येनप्राप्तुंवच्यते मतिरेवास्मदीयोच्यते हिःपूरणार्थःवचे- र्यकि संप्रसारणाच्चेतिपूर्वरूपस्य वाछन्दसीतिविकल्पितत्वादभावेयण् अत्र पुरोडाशादीडभिमानिय- ज्ञपरतयावाव्याख्येयम् एवमुत्तरत्र यज्ञांगैर्यज्ञसंबन्धिदेवताभिश्चयज्ञएवोच्यतइतितत्परत्वेनव्याख्ये- यम् ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०