मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ६

संहिता

वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो॑ म॒हीः ।
पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो॑ दे॒वीर॑स॒श्चतः॑ ॥

पदपाठः

वि । श्र॒य॒न्ता॒म् । ऋ॒त॒ऽवृधः॑ । प्र॒ऽयै । दे॒वेभ्यः॑ । म॒हीः ।
पा॒व॒कासः॑ । पु॒रु॒ऽस्पृहः॑ । द्वारः॑ । दे॒वीः । अ॒स॒श्चतः॑ ॥

सायणभाष्यम्

द्वारोदेवीः यज्ञस्यद्वाराभिमानिन्योदेवताविश्रयन्तां विविधंश्रयन्तु विवृताभवन्तु किमर्थंदेवेभ्यः प्रयैप्रयातुं देवानांप्रापणाय प्रयैरौहिष्यै अव्यथिष्यैइतिनिपातितः कीदृश्यस्ताः ऋतावृधः यज्ञस्यव- र्धयित्र्यः महीः महत्यः पूज्याः पावकासः शोधयित्र्यः पुरुस्पृहः बहुस्पृहणीयाः असश्चतः असज्यमा- नाः परस्परविप्रकृष्टाइत्यर्थः ॥ ६ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०