मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् ७

संहिता

आ भन्द॑माने॒ उपा॑के॒ नक्तो॒षासा॑ सु॒पेश॑सा ।
य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ॥

पदपाठः

आ । भन्द॑माने॒ इति॑ । उपा॑के॒ इति॑ । नक्तो॒षसा॑ । सु॒ऽपेष॑सा ।
य॒ह्वी इति॑ । ऋ॒तस्य॑ । मा॒तरा॑ । सीद॑ताम् । ब॒र्हिः । आ । सु॒ऽमत् ॥

सायणभाष्यम्

भन्वमाने सर्वैःस्तूयमाने उपाके परस्परंसंनिहिते सुपेशसा शोभनरूपे पेशइतिरूपनाम यह्वी- महत्यौ अपत्यरूपेवाप्रतिदिनंजायमानत्वात् यहुरित्यपत्यनाम यहुःसूनुरितितन्नामसुपाठात् ऋत- स्यमातरायज्ञस्यनिर्मात्र्यौ ताभ्यांआगमनाद्यज्ञस्यसंपूर्तेर्यज्ञमातृत्वमुपचर्यते यद्वा अतिरात्रादीनाम- होरात्रसाध्यत्वात् तन्मातृत्वं नक्तोषासा उक्तगुणविशिष्टेअहोरात्रदेवते सुमत् स्वयमेव अस्माभिर- प्रार्थिते इत्यर्थः यद्वा सुमत् शोभनमनस्के बर्हिरास्तृतंदर्भे आसमन्तात्सीदतां उपविशतां यद्वा ऋत- स्येतिकर्मणिषष्ठी यज्ञमारीदतां आसाद्यचबर्हिरास्तृतंदर्भंस्वयमेवादत्ताम् ॥ ७ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११