मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४२, ऋक् १०

संहिता

तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं॑ पु॒रु त्मना॑ ।
त्वष्टा॒ पोषा॑य॒ वि ष्य॑तु रा॒ये नाभा॑ नो अस्म॒युः ॥

पदपाठः

तत् । नः॒ । तु॒रीप॑म् । अद्भु॑तम् । पु॒रु । वा॒ । अर॑म् । त्मना॑ ।
त्वष्टा॑ । पोषा॑य । वि । स्य॒तु॒ । रा॒ये । नाभा॑ । नः॒ । अ॒स्म॒ऽयुः ॥

सायणभाष्यम्

नः अस्मदर्थं तत् तादृशंतुरीयं तूर्णंव्यापि अद्भुतं सद्यआविर्भवत् अभूतमिवसत् यद्वा महन्नामैत- त् सारतो महत् पुरुवारं बहूनांप्राणिनां अर्थायैव अरंअलंसमर्थं यद्वा पुरुवारं बहुप्रभूतंच वाशब्दश्चा- र्थे अरं अलं त्मना आत्मना पुरुबहु क्रियाविशेषणमेतत् ईदृशमुदकं त्वष्टा वृष्ट्यादेःकर्ता त्वष्टृशब्दो- यास्केनैवंव्याख्यातः—त्वष्टातूर्णमश्नुतइतिनैरुक्तास्त्विषेर्वास्याद्दीप्तिकर्मणस्त्वक्षतेर्वास्यात्करोतिकर्म- णइति । एतन्नामकोवैद्युतोऽग्निः अस्मयुरस्मान्कामयमानः देवोनःपोषायअस्मत्पुष्ट्यैराये समृद्धयेच नाभानाभौ वृष्टेर्बन्धकेमेघस्यनाभिस्थानेवस्थितंउक्तलक्षणमुदकं विष्यतु विविधंगमयतु षोऽन्तकर्म- णि ओतःश्यनीत्योकारलोपः उपसर्गात्सुनोतीतिषत्वं यद्वा नोनाभा अस्मत्संबन्धियज्ञनाभावुत्तरवे- द्यांराये षष्ठ्यर्थेचतुर्थी रायोगवादिधनस्य पोषायपूष्टये स्यतिरुपसृष्टोविमोचनार्थः उय्क्तलक्षणांवृ- ष्टिंमुंचतु ॥ १० ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११