मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४७, ऋक् ४

संहिता

यो नो॑ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ ।
मन्त्रो॑ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं॑ दुरु॒क्तैः ॥

पदपाठः

यः । नः॒ । अ॒ग्ने॒ । अर॑रिऽवान् । अ॒घ॒ऽयुः । अ॒रा॒ति॒ऽवा । म॒र्चय॑ति । द्व॒येन॑ ।
मन्त्रः॑ । गु॒रुः । पुनः॑ । अ॒स्तु॒ । सः । अ॒स्मै॒ । अनु॑ । मृ॒क्षी॒ष्ट॒ । त॒न्व॑म् । दुः॒ऽउ॒क्तैः ॥

सायणभाष्यम्

हेअग्ने नोऽस्मान् युष्मद्रक्षितान्यःअघायुः मारणादिरूपपापेच्छावान् अररिः अदाता अस्मद्दानप्र- तिबन्धकइत्यर्थः रातेश्छान्दसस्यलिटःक्वसुः अरातीवास्वयमदानवान् छन्दसिवनिप् तदिच्छतीतिम- त्वर्थीयोवनिप् शत्रुत्वमाचरन्यः शत्रुः द्वयेनमानसवाचिकभेदेन द्विविधेन नददामी तिमानसोमन्त्रः निन्दाद्यारोपेणदाननिवारणंवाचिकोमन्त्रः यद्वा मायाहेतुकेन विरुद्धरूपेणद्विविधेनमन्त्रेणयोविरुद्ध- माचरति तन्नसंकीर्तयति यच्चप्रियंब्रूतेतन्नकरोति अन्यद्वदतीत्येवंमंत्रस्वरूपद्वेबिध्यम् पूर्वंमानसवा- चिकभेदेन इदानींवाचिककायिकभेदेनेतिविवेकः ईदृशेनमन्त्रेणयः शत्रुर्मर्चयति भर्त्सयति विधेयीक- रोतिवास्मान्समंत्रैकदेशेमानसरूपः अस्मैपुनर्गुरुरस्तु षष्ठ्यर्थे चतुर्थी प्रयोक्तुरेवपुनर्गरितास्तु तथा- दुरुक्तैर्दुर्वाक्यैः निन्दारूपैर्वाचिकैः तन्वं स्वकीयां तनुंअनुमृक्षीष्ट अनुमार्ष्टु अनुक्रमेणलुंपतु यद्वा सद्वि- विधोमन्त्रः अस्मैप्रयोक्तुरेवगुरुर्गरितास्तु अन्यान्यप्यस्मन्न्यक्वारायप्रयुक्तानिनिष्ठुरभाषणानिसन्ति तैर्दुरुक्तैः सोरातिः तनुमेवावलुंपतु स्वात्मानमेवावृत्यदहत्वित्यर्थः ॥ ४ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६