मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४८, ऋक् १

संहिता

मथी॒द्यदीं॑ वि॒ष्टो मा॑त॒रिश्वा॒ होता॑रं वि॒श्वाप्सुं॑ वि॒श्वदे॑व्यम् ।
नि यं द॒धुर्म॑नु॒ष्या॑सु वि॒क्षु स्व१॒॑र्ण चि॒त्रं वपु॑षे वि॒भाव॑म् ॥

पदपाठः

मथी॑त् । यत् । ई॒म् । वि॒ष्टः । मा॒त॒रिश्वा॑ । होता॑रम् । वि॒श्वऽअ॑प्सुम् । वि॒श्वऽदे॑व्यम् ।
नि । यम् । द॒धुः । म॒नु॒ष्या॑सु । वि॒क्षु । स्वः॑ । न । चि॒त्रम् । वपु॑षे । वि॒भाऽव॑म् ॥

सायणभाष्यम्

होतारं देवानामाह्वातारं विशाप्सुं अप्स्वितिरूपनाम नानारूपं पार्थिववैद्युतजाठरादिभेदेनआ- हवनीयादिभेदेनवा यद्वा कालीकराल्यादिरूपेण ज्वालानांवैरूप्याद्विश्वरूपत्वं विश्वदेव्यं सर्वदेवयो- ग्यक्रियासाधुं यदीयंमेनमग्निं मातरिश्वा वृष्ट्यादिनिर्मात्रन्तरिक्षश्वसनोवायुः विष्टः काष्ठेष्वन्तःप्रवि- ष्टःसन् मथीत् अमश्नात्प्रावर्धयदित्यर्थः मथेविलोडने ह्न्यन्तक्षणेतिवृद्धिप्रतिषेधः पुनः सएवविशेष्य- ते यमग्निं मनुष्यासु मत्वाकर्मकुर्वतीषु विक्षु ऋत्विग्रूपासुप्रजासु पूर्वं वपुषे यज्ञसिद्धये निदधुर्धारय- न्तियजमानाः मनुष्यशब्दोनिरुक्तेबहुधानिरुक्तः—मनुष्याःकस्मान्मत्वाकर्माणिसीव्यन्तिमनस्यमाने- नसृष्टामनोरपत्यंमनुषोवेति । यद्वा पूर्वं देवाः मनुष्यासु मनोरपत्यभूतासु विक्षु प्रजासुप्राणिषु वपुषे स्वरूपाययागादिस्वरूपप्रकाशाय शरीरधारणायवा जाठराग्निरूपेण निदधुः स्थापितवन्तः तत्रदृष्टा- न्तः—स्वःन स्वरणंस्वीरणंवाआदित्यमिव चित्रं चायनीयं विभावं विविधप्रकाशवन्तं यथाप्रकाशा- दिसाधनायधरयन्ति तद्वत् स्वःशब्दंयास्कएवंनिरुवाच—स्वरादित्योभवतिसुअरणःसुईरणःस्वृतोर- सान् स्वृतोभासंज्योतिषांस्वृतोभासेतिवेति । ईदृशं यंनिदधुः तंमथीदितिपूर्वत्रान्वयः ॥ १ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७