मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १४९, ऋक् ३

संहिता

आ यः पुरं॒ नार्मि॑णी॒मदी॑दे॒दत्य॑ः क॒विर्न॑भ॒न्यो॒३॒॑ नार्वा॑ ।
सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा॑ ॥

पदपाठः

आ । यः । पुर॑म् । नार्मि॑णीम् । अदी॑देत् । अत्यः॑ । क॒विः । न॒भ॒न्यः॑ । न । अर्वा॑ ।
सूरः॑ । न । रु॒रु॒क्वान् । श॒तऽआ॑त्मा ॥

सायणभाष्यम्

योऽग्निर्नार्मिणीं नर्मवतींयजमानानां संबंधिनीं उत्तरवेदिं यद्वा नृणांमनसिस्थितांयजमानानां- यज्ञार्थंयांभूमिंप्रत्यग्र्यागमनमनीषाविद्यतेतांपुरंतत्स्थानं आदीदेत् दीपयति कीदृशोऽयं अत्यः अपे- क्षितदेशंप्रत्यतनशीलः कविः क्रान्तदर्शी तत्रदृष्टान्तः—अर्वाअरणकुशलोनभन्योन नभस्याकाशेभवः नभस्वान्वायुरिव किंच शतात्मा ननारूपः शतंसहस्रमित्यपरिमितवचनः तत्तद्यजमानगृहापेक्षया आहवनीयगार्हपत्याद्यपेक्षयावानानारूपत्वं अथवामित्रवरुणभेदेन अग्नेर्मित्रादिरूपत्वं त्वमग्नेवरुणो- जायसेयत् इन्द्रंमित्रंवरुणमग्निमाहुरित्यादिश्रुतिषुप्रसिद्धम् अग्नेरेव इन्द्राद्यात्मकत्वमाहुरितिद्वितीय- मन्त्रस्यर्थः तादृशोयं सूरोन सूर्यइवरुरुक्वान् दीप्यमानः रुचदीप्तौ छान्दसस्यलिटःक्वसुः अतः सतादृ- शोऽग्निरस्ति उत्कृष्टंवर्ततइतिपूर्वत्रान्वयः ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८