मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५०, ऋक् ३

संहिता

स च॒न्द्रो वि॑प्र॒ मर्त्यो॑ म॒हो व्राध॑न्तमो दि॒वि ।
प्रप्रेत्ते॑ अग्ने व॒नुषः॑ स्याम ॥

पदपाठः

सः । च॒न्द्रः । वि॒प्र॒ । मर्त्यः॑ । म॒हः । व्राध॑न्ऽतमः । दि॒वि ।
प्रऽप्र॑ । इत् । ते॒ । अ॒ग्ने॒ । व॒नुषः॑ । स्याम ॥

सायणभाष्यम्

हेअग्ने विप्र मेधाविन् योमर्त्यः त्वांयजते समर्त्योयजमानोदिविद्युलोकेचन्द्रः सर्वेषामाह्लादक- चन्द्रसदृशोभवति यद्वा चन्द्रएवभवति यजमानानां चन्द्रत्वप्राप्तिंछन्दोगाआमनंति—पितृलोकादा- काशमाकाशाच्चन्द्रमसमेषसोमोराजेति । ससोमलोकेविभूतिमनुभूयेतिच । तथामुण्डकेऽपि द्युलोक- प्राप्तिराम्नायते—एह्येहीतितमाहुतयःसुवर्चसःसूर्यरश्मिभिर्यजमानंवहन्ति तन्नयंत्येताः सूर्यस्यरश्म- योयत्रदेवानांपतिरेकोधिवासइति एषवःपुण्यःसुकृतोब्रह्मलोकइतिच । पुनः सएवविशेष्यते महोमह- तोऽपि व्राधंतमःप्रवृद्धतमः इतरदेवानामपिश्रेष्ठइत्यर्थः अतःअग्ने तेतव प्रप्रेत् प्रकर्षेणैव वनुषःसंभ- क्तारः स्याम य पीणयित्वा प्रप्रेत् स्याम प्रकृष्टाएवभवेम ॥ ३ ॥

मित्रंनयमितिनवर्चमेकादशंसूक्तं दैर्घतमसंजागतंमैत्रावरुणंआद्यामैत्र्येव अत्रानुक्रमणिका—मित्रं- नवमैत्रावरुणंहिजागतंमैत्र्याद्येति विनियोगोलैङ्गिकः ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९