मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५३, ऋक् ४

संहिता

उ॒त वां॑ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः ।
उ॒तो नो॑ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया॑याः ॥

पदपाठः

उ॒त । वा॒म् । वि॒क्षु । मद्या॑सु । अन्धः॑ । गावः॑ । आपः॑ । च॒ । पी॒प॒य॒न्त॒ । दे॒वीः ।
उ॒तो इति॑ । नः॒ । अ॒स्य । पू॒र्व्यः । पतिः॑ । दन् । वी॒तम् । पा॒तम् । पय॑सः । उ॒स्रिया॑याः ॥

सायणभाष्यम्

उतअपिच हेमित्रावरुणौ वांयुवांअंधः अदनीयमन्नंपयोरूपंपुरोडाशादिरूपंवा देवीर्द्योतनशीला- गावः अपश्चव्रीह्यादिप्रवर्धकान्युदकानिचमद्यासुयुष्माभिर्मदनीयासु विक्षुप्रजासु यजमानलक्षणासु तासामभिवृद्भ्यर्थंपीपयन्त आप्याययन्तु उतोअपिच नोऽस्मत्संबन्धिनोऽस्य यजमानस्य पूर्व्यः पूर्व- कालीनः पतिः पालकोऽग्निः दन् दाताभवत्वितिशेषः अग्नौहूयमानत्वात्सर्वेषामपिहविषां यस्मादेवं- तस्मात् हेमित्रावरुणौ वीतंभक्षयतं पुरोडाशादिकं उस्रियायाः क्षीराद्यस्राविण्याः गोः पयसः पयः पातं यद्वा घनीभूतंपयस्यायाः वीतंस्रवद्रूपंपातम् ॥ ४ ॥

विष्णोर्नुकमितिषळृचंपंचदशंसूक्तं दैर्घतमसंत्रैष्टुभंवैष्णवं अत्रानुक्रमणिका—विष्णोःषड्वैष्णवं- हीति आभिप्लवषडहेषूक्थ्येषु तृतीयसवने स्तोमवृद्धावच्छावाकस्यस्तोमातिशंसनार्थं इदमादिसूक्त- द्वयंविनियुक्तं स्तोमेवर्घमानइतिखण्डेसूत्रितम्—विष्णोर्नुकमितिसूक्तेपरोमात्रयेत्यच्छावाकइति त- थातृतीयसवनेसोमातिरेकेउत्तरसंस्थोपगन्तव्याआतिरात्रात्ततोप्यतिरिक्ते तदर्थमेवशस्त्रमुपज्नयित- व्यं तत्रैतदेवसूक्तं सोमातिरेकइतिखण्डेसूत्रितम्—महाँइन्द्रोनृवद्विष्णोर्नुकमिति आग्निमारुतशस्त्रेआ- द्याविनियुक्ता अथयथेतमितिखण्डेसूत्रितम्—विष्णोर्नुकंवीर्याणिप्रवोचंतंतुंतन्वन्रजसोभानुमन्विही- ति ।

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३