मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५४, ऋक् २

संहिता

प्र तद्विष्णु॑ः स्तवते वी॒र्ये॑ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ॥

पदपाठः

प्र । तत् । विष्णुः॑ । स्त॒व॒ते॒ । वी॒र्ये॑ण । मृ॒गः । न । भी॒मः । कु॒च॒रः । गि॒रि॒ऽस्थाः ।
यस्य॑ । उ॒रुषु॑ । त्रि॒षु । वि॒ऽक्रम॑णेषु । अ॒धि॒ऽक्षि॒यन्ति॑ । भुव॑नानि । विश्वा॑ ॥

सायणभाष्यम्

यस्येतिवक्ष्यमाणत्वात्सइत्यवगम्यते समहानुभावोविष्णुः वीर्येणस्वकीयेनवीरकर्मणा पूर्वोक्तरू- पेणप्रस्तवते प्रकर्षेणस्तूयतेसर्वैः कर्मणिव्यत्ययेनशप् वीर्येणस्तूयमानत्वेदृष्टान्तः—मृगोन सिंहादिरि- व यथास्वविरोधिनोमृगय्हितासिंहोभीमोभीतिजनकः कुचरः कुत्सितहिंसादिकर्तादुर्गमप्रदेशगंतावा गिरिष्ठाः पर्वताद्युन्नतप्रदेशस्थायी सर्वैःस्तूयते अस्मिन्नर्थे निरुक्तं—मृगोनभीमःकुचरोगिरिष्ठाः मृग- इवभीमः कुचरोगिरिष्ठामृगोमार्ष्टेर्गतिकर्मणोभीमोबिभ्यत्यस्माद्भीष्मोप्येतस्मादेवकुचरइतिचरति- कर्मकुत्सितमथचेद्देवताभिधानंक्वायंनचरतीतिगिरिष्ठागिरिस्थायीगिरिः पर्वतः समुद्गीर्णोभवतिपर्व- वान्पर्वतः पर्वपुनः पृणातेः प्रीणातेर्वेति । तद्वदयमपि मृगः अन्वेष्टाशत्रूणांभीमः भयानकः सर्वेषांभी- त्यपादानभूतः परमेश्वराद्भीतिः भीषास्माद्वातः पवतेइत्यादिश्रुतिषुप्रसिद्धा किंच कुचरः शत्रुवधा- दिकुत्सितकर्मकर्ता कुषुसर्वासुभूमिषु लोकत्रयेषु संचारिवा तथा गिरिष्ठाः गिरिवदुच्छ्रितलोकस्थायी यद्वा गिरि मन्त्रादिरूपायांवाचि सर्वदा वर्तमानः ईदृशोयंस्वमहिम्नास्तूयते किंच यस्यविष्णोरुरुषु- विस्तीर्णेषुत्रित्रिरुंख्याकेषु विक्रमणेषुपादप्रक्षेपेषुविश्वासर्वाणि भुवनानिभूतजातानिआश्रित्यनिवस- न्ति सविष्णुःस्तूयते ॥ २ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४