मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५५, ऋक् ३

संहिता

ता ईं॑ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा॑ नयति॒ रेत॑से भु॒जे ।
दधा॑ति पु॒त्रोऽव॑रं॒ परं॑ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ॥

पदपाठः

ताः । ई॒म् । व॒र्ध॒न्ति॒ । महि॑ । अ॒स्य॒ । पौंस्य॑म् । नि । मा॒तरा॑ । न॒य॒ति॒ । रेत॑से । भु॒जे ।
दधा॑ति । पु॒त्रः । अव॑रम् । पर॑म् । पि॒तुः । नाम॑ । तृ॒तीय॑म् । अधि॑ । रो॒च॒ने । दि॒वः ॥

सायणभाष्यम्

ताः सोमरूपाः प्रसिद्धाआहुतयोयजमानेनहुताः ईंएतदस्येन्द्रस्य महिमहत् पौंस्यंपुंसः कर्मवक्ष्य- माणरूपंबलंवर्धन्ति वर्धयन्ति ईमित्यनर्थकोवा सचेन्द्रः सोमपानजनितं सामर्थ्यं मातरा द्यावापृथि- व्यौनिनयति नितरांप्रापयति किमर्थं रेतसेप्राणिनांपुत्राद्युत्पादनसामर्थ्याय भुजे तेषां भोगाय रक्ष- णायवा कुत्रेतितदुच्यते—दिवोद्योतमानस्यादित्यस्याअधिअधिकंरोचनेरोचमानेमण्डले नाम नमनं द्यावापृथिव्योः स्थापितंसामर्थ्यं पुत्रःपुरुचातासर्वोजनः पितुः पालकाद्विष्णोरनुग्रहात् यद्वा पितुः स्वोत्पादकात्स्वयमुत्पन्नंसत् अवरंनिकृष्टंनामपौत्रसंज्ञंपरंतत् उत्कृष्टं पुत्रइतिनामतदुभयापेक्षयातृती- यं पितेतिनामदधाति धारयति । त्रीणिवावरेतांसिपितापुत्रःपौत्रइतिश्रुतेः । अस्यायमर्थः अग्नौहुताः सोमाहुतयः आदित्यमण्डलंप्राप्यद्वादशात्मनः सवितुर्मूर्त्यन्तराविन्द्राविष्णूपोषयन्ति तुष्टौतौमेघद्वा- रावर्षतः तयावृष्ट्यासस्यादिद्वाराप्रजाः पुत्रपौत्रादिरूपेणवर्धयतइत्येवंमहानुभावाविन्द्राविष्णूइति ॥ ३ ॥

  • अनुवाकः  २१
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५