मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५८, ऋक् ४

संहिता

उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् ।
मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां॑ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ॥

पदपाठः

उप॑ऽस्तुतिः । औ॒च॒थ्यम् । उ॒रु॒ष्ये॒त् । मा । माम् । इ॒मे इति॑ । प॒त॒त्रिणी॒ इति॑ । वि । दु॒ग्धा॒म् ।
मा । माम् । एधः॑ । दश॑ऽतयः । चि॒तः । धा॒क् । प्र । यत् । वा॒म् । ब॒द्धः । त्मनि॑ । खाद॑ति । क्षाम् ॥

सायणभाष्यम्

अत्राख्यानमाहुः—जराजरितगात्रंजात्यन्धंदीर्घतमसंमामतेयंवरिवसितुमशक्नुवानाःस्वगर्भदासाः अग्नौप्रदाहायप्रचिक्षिपुः तत्रक्षिप्तः अश्विनावस्तावीत् तौचैनमरक्षतां ततोप्यम्नियमाणमुदकेषुप्रापा- तयन् तत्रनिमग्नःपुनरश्विनौतुष्टाव तुष्टौसन्तौतौजलादुदहार्ष्टां एवमवध्यं तं त्रैतनोनामकः कश्चिद्दा- सोस्यशिरोवक्षश्चाविध्यत् ततोऽप्यपालयतामिति तदिदंऋग् द्वयेनोच्यतेहेअश्विनौ उपस्तुतिः युवां- बुद्भ्याउपेत्यक्रियमाणास्तुतिः औचथ्यंउचथस्यपुत्रदीर्घतमसंमांउरुष्येत् रक्षेत् दाहाद्युपद्रवात् उरुष्य- तीरक्षाकर्मेतियास्कः । एवंसामान्येनोक्त्वा विशेषेणप्रत्युपद्रवपरिहारंमार्थयते इमेप्रसिद्धेपतन्त्रिणी पतनशीलेपुनरावर्तनशीलेअहोरात्रे मांमाविदुग्धाम् विशेषेणदोहगतसारं माकार्ष्टां प्राणनिर्गमनानु- कूल्यं माकुरुतामित्यर्थः किंच मांदशतयोदशवारः चितः संचितः संपादितः एधः प्रज्वालितेन्धनसं- घोमाधाक् माधाक्षीत् दहतेर्लुङिसिचिहलन्तलक्षणावृद्धिः बहुलंछन्दसीतीडभावः हल्ङ्यादिसंयोगा- न्तलोपौ दुःसहदुःखप्राप्तिंदर्शयति यद्यस्माद्वांयुवयोःसंबंधीअयंजनोबद्धः पाशैर्दृढंवेष्टितःसन् त्मनि- आत्मनिआत्मनाक्षांभूमिंखादतिभक्षयति गन्तुमशक्तःसन् भूमिंपरिलुठतीत्यर्थः तस्मादुपस्तुतिरौच- थ्यमुरुष्येदिति ॥ ४ ॥ अस्याःपंचम्याविनियोगमाहशौनकः—आततायिनमायान्तंदृष्ट्वाव्याघ्रमथोवृकम् । नमागरन्नि- तिजपंस्तेभ्यएवप्रमुच्यते ॥ १ ॥ त्रिरात्रोपोषितोरात्रौजपेदासूर्यदर्शनात् । आप्लुत्यप्रयतः सूर्यमुपतिष्ठे- द्दिवाकरम् ॥ २ ॥ पश्यंतितस्करानैनंतथान्येपापबुद्धयः । एकःशतानित्रायेततस्करेभ्यश्चरन्पथीति ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः