मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १५९, ऋक् ३

संहिता

ते सू॒नव॒ः स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा॑ पू॒र्वचि॑त्तये ।
स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ॥

पदपाठः

ते । सू॒नवः॑ । सु॒ऽअप॑सः । सु॒ऽदंस॑सः । म॒ही इति॑ । ज॒ज्ञुः॒ । मा॒तरा॑ । पू॒र्वऽचि॑त्तये ।
स्था॒तुः । च॒ । स॒त्यम् । जग॑तः । च॒ । धर्म॑णि । पु॒त्रस्य॑ । पा॒थः॒ । प॒दम् । अद्व॑याविनः ॥

सायणभाष्यम्

तेप्रसिद्धाः सूनवः युवाभ्यामुत्पन्नाः पुत्रस्थानीयाःप्रजाः स्वपसः शोभनकर्माणः सुदंससः शॊभन- दर्शनाः युवांमहीमहत्यौ मातरा मातृवद्धितकारिण्यौजज्ञुः जानन्ति महानुभावतामवगच्छन्ति किम- र्थं पूर्वचित्तये प्रथमबुद्धये अनुग्रहरूपायै किंच तेद्यावापृथिव्यौ स्थातुः स्थावरस्य जगतोजंगमस्य पुत्रस्य पुत्रस्थानीयस्योभयविधस्यजगतः अद्वयाविनः नविद्यतेद्वयंयस्य तादृशस्यस्वजीवनाय युष्म- द्भ्यतिरिक्तअजानतइत्यर्थः ईदृशस्यधर्मणि धारणे रक्षणेनिमित्तभूते सति पदंस्थानंसत्यं अबाध्यं पाथः रक्षथः दत्थइत्यर्थः यद्वा तेप्रसिद्धाः सूनवः उत्पाद्यमानाः स्वपसः शोभनप्रकाशादिकर्माणः सु- दंससः शोभनदर्शनाः सुष्ठूपक्षयन्तोवा आत्मानं स्वव्यापाराय ईदृशारश्मयः महीमहत्यौद्यावापृथि- व्यौ पूर्वचित्तये प्राणिनां पूर्वज्ञानायजज्ञुः ज्ञातवन्तः द्यावापृथिव्योरन्तरालेव्याप्ताइत्यर्थः किंच स्था- तुर्जगतश्च धर्मणिधारणे तदर्थं अद्वयाविनः मार्गद्वयरहितस्य बहुलंछन्दसीतिद्वयशब्दान्मत्वर्थीयोचि- निः अन्येषामपिदृश्यतइतिदीर्घः पुत्रस्ययुष्मत्पुत्रस्थानीयस्यादित्यस्यपदंमार्गंसत्यंपाथः अवश्यंरक्ष- णः ॥ ३ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः