मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६२, ऋक् २१

संहिता

न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे॑षि प॒थिभि॑ः सु॒गेभि॑ः ।
हरी॑ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा॑स्थाद्वा॒जी धु॒रि रास॑भस्य ॥

पदपाठः

न । वै । ऊं॒ इति॑ । ए॒तत् । म्रि॒य॒से॒ । न । रि॒ष्य॒सि॒ । दे॒वान् । इत् । ए॒षि॒ । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ ।
हरी॒ इति॑ । ते॒ । युञ्जा॑ । पृष॑ती॒ इति॑ । अ॒भू॒ता॒म् । उप॑ । अ॒स्था॒त् । वा॒जी । धु॒रि । रास॑भस्य ॥

सायणभाष्यम्

नवाउ नैवखलु एतन्म्रियसे वाशब्दएवकारार्थः उइत्यवधारणे नैवेदानीं इतराश्ववन्मृतोभवसि देवत्वप्राप्तेर्वक्ष्यमाणत्वात् अतएवनरिष्यसि नहिंस्यसे व्यर्थहिंसायाअभावात् ननुप्रत्यक्षतोमृतिरवय- वनाशश्चदृश्यते कथमेवमुच्यतइति उच्यते सुगेभिः शोभनगमनसाधनैः पथिभिः मार्गैः देवयानलक्ष- णैः देवानिदेषि देवानेवप्राप्नोषि अतोयुक्तैषोक्तिः कैःसाधनैरितितत्राह—तेत्वंवोढुं हरीएतन्नामाना- विंद्रस्याश्वौ तेतवयुंजा रथेयुक्तावभूतां भविष्यतः आशंसारूपत्वात् भूतार्थनिर्देशः हरीइंद्रस्येतिनिरु- क्तम् । तथापृषती पृषत्योमरुतांवाहनभूतौ युंजाअभूतां युक्तौभविष्यतः पृषत्योमरुतामितिचनिरुक्तम् । युजेरृत्विगित्यादिनाक्विन् युजेरसमासेइतिनुम् सुपांसुलुगित्याकारः तथारासभस्यअश्विवाहनस्य ए- तन्नामकस्याश्वस्य धुरिस्थानेवर्तमानः कश्चिद्वाजीउपास्थात् उपस्थास्यति वहतीत्यर्थः यद्वा रासभ- स्यभानोर्धुरिवर्त्मनियुक्तोवाजी अश्वः उपस्थास्यति देवत्वंगच्छतस्तवगमनाय इन्द्रादयः स्वस्ववाह- नानि प्रेषयन्तीत्यर्थः यद्वा तत्तद्देवभावमापन्नं त्वांतानितानिवाहनानिवहंति ॥ २१ ॥ उपाकरणकाले अवघ्राणावर्तने यद्यश्वोनकुर्यात् तदैषानैमित्तिकीयजमानवाचनार्थाभवति तथा- चसूत्रितम्—सुगव्यंनोवाजीस्वश्व्यमितियजमानंवाचयेदिति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०