मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् ६

संहिता

आ॒त्मानं॑ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय॑न्तं पतं॒गम् ।
शिरो॑ अपश्यं प॒थिभि॑ः सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ॥

पदपाठः

आ॒त्मान॑म् । ते॒ । मन॑सा । आ॒रात् । अ॒जा॒ना॒म् । अ॒वः । दि॒वा । प॒तय॑न्तम् । प॒त॒ङ्गम् ।
शिरः॑ । अ॒प॒श्य॒म् । प॒थिऽभिः॑ । सु॒ऽगेभिः॑ । अ॒रे॒णुऽभिः॑ । जेह॑मानम् । प॒त॒त्रि ॥

सायणभाष्यम्

हेअश्व तेतवआत्मानंशरीरं मनसाअस्मदीयेनप्रकृष्टमननवताचेतसा आरात् अतिदूरे स्थितंअजा- नांजानामि अतिव्याप्तंभावयामीत्यर्थः कथं अवः अवस्तात् सामर्थ्याद्भूमेः भूमिमारभ्य दिवा अंत- रिक्षेणमार्गेणपतंगमादित्यंपतयंतं गच्छन्तंव्याप्नुवन्तं यद्वा यतोदिवा अंतरिक्षेणमार्गेणदिविवापतयं- तंगच्छन्तं पतंगमादित्यंअवः व्याप्नोषि अतोव्याप्तंजानामि किंच शिरोपश्यं तवशिरएवंपश्यामि कथंसुगेभिः शोभनगमनसाधनैः अरेणुभिः अपापैः पथिभिर्मार्गैः आदित्यमण्डलादप्युपरिभूतैः सत्य- लोकमार्गैरित्यर्थः तत्रप्रतिबंधाभावान्मार्गाणामुक्तरूपत्वं तथाविधैस्तैर्जेहमानं उपर्युपरिव्याप्नुवत् पतत्रिपतनवत् शिरोअपश्यंभावयामि एवंलोकत्रयव्याप्तं भावयामीत्यर्थः यद्वा तेआत्मानमेवंभाव- यामि मनसाधिया द्योतनात्मकेनांतरिक्षमार्गेण दिवः सकाशाद्वा अवः अवस्तात् अवाङ्मुखंपतयन्तं यागदेशंप्रतिव्याप्नुवत् अतएवपतंगंपतनशीलंअधः पतदादित्यसदृशंवा एवंतवशिरोभावयामीत्यर्थः शिरश्चैवमपश्यं उक्तरूपैर्देवयजनमार्गैर्जेहमानंयज्ञदेशंव्याप्नुवत् पतत्रिशीघ्रगामिशिरः पश्यामि यद्य- पिआत्मशब्देनसशिरस्कंशरीरमुक्तं तथापिदेहात्पूर्वंशिरसोदृश्यमानत्वात्पृथगभिधीयते ॥ ६ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२