मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६३, ऋक् १०

संहिता

ई॒र्मान्ता॑स॒ः सिलि॑कमध्यमास॒ः सं शूर॑णासो दि॒व्यासो॒ अत्या॑ः ।
हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वा॑ः ॥

पदपाठः

ई॒र्मऽअ॑न्तासः । सिलि॑कऽमध्यमासः । सम् । शूर॑णासः । दि॒व्यासः॑ । अत्याः॑ ।
हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । य॒त॒न्ते॒ । यत् । आक्षि॑षुः । दि॒व्यम् । अज्म॑म् । अश्वाः॑ ॥

सायणभाष्यम्

अत्राश्वसमूहस्तुतिद्वारेणायंस्तूयते ईर्मांतासःईरिताः प्रेरिताः अंतायेषांतेतथोक्ताः विरलान्ताइ- त्यर्थः सिलिकमध्यमासः संसृताः संगतामध्यप्रदेशायेषांतेतथोक्ताः मध्येनिविडाइत्यर्थः अथवा शरी- रस्यैतेविशेषणे ईर्म ईरितः पुरोभागेउन्नतइत्यर्थः तादृशः पृथुरन्तोजघनप्रदेशोयेषांतेतादृशाः तथा सिलिकमध्यमासः संसृतः संगतः संलग्नोमध्यभागोयेषांतेतादृशाः पुष्टत्वात्प्रौढपृष्ठाः संल्लग्नमध्याश्चे- त्यर्थः जघनपुरोभागावपेक्ष्य सिलिकमध्यमाइत्युक्तम् समित्ययमुपसर्गोयतन्तइत्याख्यानेनसंबंधयि- तव्यः शूरणासः विक्रमशीलाः दिव्यासोदिविभवाः अत्याः अतनशीलाः यद्यप्ययमश्वनाम तथाप्यश्व- शब्दस्यवक्ष्यमाणत्वात् अयंयौगिकोवगन्तव्यः ईदृशाअश्वाः श्रेणिशः एकव्यापाराणांबहूनांसमूहः श्रे- णिरित्युच्यते शीघ्रधावनायश्रेणिशः पंक्तीभूयसंयतंते सम्यक् यत्नंकुर्वन्ति तत्रदृष्टान्तः—हंसाइव तेय- थाश्रेणीभूताईर्मान्तासइत्याद्युक्तरूपाःसन्तःअन्तरिक्षेगमनाययतंतेतद्वत् कदा उच्यते यत् यदा अश्वाः दिव्यं अज्मंगमनं गंतव्यंवामार्गंआक्षिषुः व्याप्नुवन्तितदा । अयंमंत्रोयास्केनवैव्याख्यातः—ईर्मान्ताः समीरितान्ताःपृथ्व्यन्तावासिलिकमध्यमाःसंसृतमध्यमाःशीर्षमध्यमावापिवाशिरआदित्योभवतिय- ददनुशेतेसर्वाणि भूतानिमध्येचैषांतिष्ठतीदमपीतरच्छिरएतस्मादेवसमाश्रितान्येतदिंद्रियाणिभव- न्तिसंशूरणासोदिव्यासोअत्याः शूरः शवतेर्गतिकर्मणोदिव्यादिविजाअत्याअतनाः हंसाइवश्रेणिशोय- तन्तेहंसाहन्तेर्घ्नंत्यध्वानंश्रेणिशइतिश्रेणिश्रयतेः समाश्रिताभवन्तियदाक्षिषुर्यदापुर्दिव्यमज्ममजनि- माजिमश्वाइति ॥ १० ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२