मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् २७

संहिता

हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू॑नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा॑त् ।
दु॒हाम॒श्विभ्यां॒ पयो॑ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ॥

पदपाठः

हि॒ङ्ऽकृ॒ण्व॒ती । व॒सु॒ऽपत्नी॑ । वसू॑नाम् । व॒त्सम् । इ॒च्छन्ती॑ । मन॑सा । अ॒भि । आ । अ॒गा॒त् ।
दु॒हाम् । अ॒श्विऽभ्या॑म् । पयः॑ । अ॒घ्न्या । इ॒यम् । सा । व॒र्ध॒ता॒म् । म॒ह॒ते । सौभ॑गाय ॥

सायणभाष्यम्

यथाहूतागौः हिङ्कृण्वती वत्संप्रतिहिङ्कारंकुर्वती वसूनांवसुपत्नीक्षीरदध्याज्यादिबहुधनानां- स्र्वदापालयित्री वृत्त्यवृत्तिभ्यांवसुनःपालयित्रीत्वं तस्यैवाधिक्यंचप्रतिपाद्यते पुनःकीदृशी मनसा- वत्समिच्छन्ती ईदृशीसाअभ्यागात् अभ्यागमत् इयंआगता अध्यागोनामैतत् अहननीयागौः अश्वि- भ्यांताभ्यामर्थायपयःक्षीरंदुहांदुग्धां सातादृशीमहतेसौभगाय प्रवृद्धायसौभाग्याय वर्धतां प्रवृद्धा- भवतु यद्वास्मैसौभगायक्षीरंवर्धयतां अत्रापिवृष्टिपरत्वेनयथायोगंयोग्यं हिङ्कृण्वतीवर्षणाय्शब्दय- न्ती वसूनां गोसस्यादिधनानां बहूनांवसुपत्नी तेषामेवपालयित्री वत्संलोकं वत्सवत्पोषणीयंमन- साइच्छन्तीप्रीणयितुंअभ्यागात् अभिगच्छती मेघरूपासाचाघ्र्या अहन्तव्याप्रस्तुत्येत्यर्थः पयउदकं- अश्विभ्यां व्यप्ताभ्यां स्थावरजंगमाभ्यांअर्थाय यद्वा अश्विनौवाय्वादित्यौताभ्यांसकाशात् दुहांदुग्धां तौहि वृष्टेर्मोचयितारौ शिष्टमबिभिगय ॥ २७ ॥ प्रवर्ग्येअभिष्टवेदोहनसमयेवत्सेमातुः सकाशादपनीयमानेगौरमीमेदित्येषा सूत्रितंच—गौरमीमे- दनुवत्संमिषन्तंनमसेदुपसीदतेति ।

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९