मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६४, ऋक् ४५

संहिता

च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ ।
गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या॑ वदन्ति ॥

पदपाठः

च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दुः॒ । ब्रा॒ह्म॒णाः । ये । म॒नी॒षिणः॑ ।
गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒चः । म॒नु॒ष्याः॑ । व॒द॒न्ति॒ ॥

सायणभाष्यम्

वाक् वाचःक्रुत्स्नायाः पदानि चत्वारिपरिमिता परिमितानि लोकेयावागस्तिसाचतुर्धाविभक्ते- त्यर्थः तानिपदानिब्राह्मणावेदविदः मनीषिणोमनसईषिणोमेधाविनोविदुर्जानन्ति तेषांमध्येत्रीणिगु- हागुहायांनिहितास्थापितानिर्नेगयन्तिनचेष्टन्ते नप्रकाशन्तइत्यर्थः वाचस्तुरीयं पदंमनुष्याअज्ञास्त- ज्ज्ञाश्चवदन्ति व्यक्तमुच्चारयन्ति व्यवहरन्ति कानितानिचत्वारीति अन्त्रबहवः स्वस्वमतानुरोधेनब- हुधावर्णयन्ति सर्ववैदिकवाग्जालस्यसंग्रहरूपाभूरादयस्तिस्रोव्याहृतयः प्रणवएकइति वेदत्रयसार- त्वात्तासांव्याहृतीनमेवसारसंग्रहभूतत्वादकाराद्यात्मकस्यप्रणवस्य इतिसप्रणवासुव्याहृतिषु सर्वा- वाक्परिमितेतिकेचनवेदवादिनोवदन्ति । अपरेव्याकरणमतानुसारिणोनामाख्यातोपसर्गनिपातभेदे-न क्रियाप्रधानमाख्यातं द्रव्यप्रधानंनाम प्रागुपसृज्यतेआख्यातपदस्येत्युपसर्गःप्रादिः उच्चावचेष्वर्थेषु- निपतनान्निपातःअपितुचेत्यादिः एतेष्वेवसर्वावाक्परिमितेति अखण्डायाःकृत्स्नायावाचः चतुर्धाव्या- कृतत्वात् वाग्वैपराच्यव्याकृतावदत् तामिन्द्रोमध्यतोवक्रम्यव्याकरोत्तस्मादियंव्याकृतावागुद्यतइति- श्रुतेः । अन्येतुयाज्ञिकाः मन्त्रःकल्पोब्राह्मणंचतुर्धालौकिकीति याज्ञिकैः समाम्नातोनुष्ठेयार्थप्रकाशको- वेदभागोब्राह्मणम् । भोगविषयागामानयेत्यादिरूपाव्यावहारिकी एष्वेवसर्वावाङ्गियमितेतियाज्ञि- काः । ऋग्यजुःसामानिचतुर्थीव्यावहारिकीतिनैरुक्ताः । सर्पाणांवाग्वयसांक्षुद्रस्यसरीस्रुपस्यचचतु- र्थीव्यावहारिकीत्यैतिहासिकाः । पशुषुतूणवेषुम्रुगेष्वात्मनिचेत्यात्मवादिनः अपरेमान्त्रिकाः प्रकारा- न्तरेणप्रतिपादयन्ति परापश्यन्तीमध्यमावैखरीतिचत्वारीति एकैवनादात्मिकावाक् मूलाधारात् उ- दितासतीपरेत्युच्यते नदस्यचसूक्ष्मत्वेनदुर्निरूपत्वात्सैवहृदयगामिनीपश्यन्तीत्युच्यते योगिभिर्द्रष्टुंश- क्यत्वात् सैवबुद्धिंगताविवक्षांप्राप्तामध्यमेत्युच्यते मध्येहृदयाख्येउदीयमानत्वान्मध्यमा अथयदासै- ववक्रेस्थिताताल्वोष्ठादिव्यापारेणबहिर्निगच्छतितदावैखरीत्युच्यते एवंचत्वारिवाचःपदानिपरिमि- तानि मनीषिणोमनसः स्वामिनः स्वाधीनमनस्काब्राह्मणावाच्यस्यशब्दब्रह्मणः अधिगंतारोयोगिनः परादिचत्वारिपदानिविदुजानन्ति तेषुमध्येत्रीणिपरादीनि गुहागुहायांनिहिता निहितानि हृदयेहृद- यान्तर्वर्तित्वात् तुरीयंतुपदंवैखरीसंज्ञकंमनुष्याः सर्वेवदन्ति व्याकरणप्रसिद्धानामाख्यातादिपक्षे- मनीषिणोब्राह्मणाः प्रकृतिप्रत्ययादिविभागज्ञावाग्योगविदस्तानिपदानिजानन्ति अवाग्योगविदः पामराः वाचोवाङ्मयस्यतुरीयंचतुर्थंभागंवदन्तिव्यवहरन्ति अर्थप्रकाशनायप्रयुञ्चते अयंमन्त्रोनिरु- क्तेव्याख्यातः सोत्राप्यनुसन्धेयः । अथापिब्राह्मणंभवति—सावैवाक् सृष्टाचतुर्धाव्यभवदेष्वेवलोके- षुत्रीणिपशुषुतुरीयंयापृथिव्यांसाग्नौसारथन्तरेयान्तरिक्षेसावायौसावामदेव्येयादिविसादित्येसाबृह- तीसास्तनयित्नावथपशुषुततोयावागत्यरिच्यततांब्राह्मणेष्वदधुस्तस्माद्राह्मणाउभयींवाचंवदन्तिया- चदेवानांयाचमनुष्याणामिति ॥ ४५ ॥

  • अनुवाकः  २२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२