मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६५, ऋक् ६

संहिता

क्व१॒॑ स्या वो॑ मरुतः स्व॒धासी॒द्यन्मामेकं॑ स॒मध॑त्ताहि॒हत्ये॑ ।
अ॒हं ह्यु१॒॑ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ॥

पदपाठः

क्व॑ । स्या । वः॒ । म॒रु॒तः॒ । स्व॒धा । आ॒सी॒त् । यत् । माम् । एक॑म् । स॒म्ऽअध॑त्त । अ॒हि॒ऽहत्ये॑ ।
अ॒हम् । हि । उ॒ग्रः । त॒वि॒षः । तुवि॑ष्मान् । विश्व॑स्य । शत्रोः॑ । अन॑मम् । व॒ध॒ऽस्नैः ॥

सायणभाष्यम्

हेमरुतः स्या सा स्वधा तदुदकंबलंवा वोयुष्माकंसंबन्धि क्वासीत् नैवासीदित्यर्थः अस्माकमुदकं- त्वमनुभवसीतिब्रूथ यत् या स्वधा एकमसहायंमांअहिहत्ये वृष्ट्यर्थंमेघहननकर्मणिवृत्रवधेवा समध- त्त सहितमभूत् समासीदितिसंबन्धः असहायस्यकथमेतत्सेत्स्यतीत्यतआह—अहंहि अहं खलु उग्रः उद्गूर्णबलस्त विषोबलवान् तुविष्मान्महत्त्वोपेतोऽस्मि यस्मादतिबलोहं तस्माद्विश्वस्य कृत्स्नस्य शत्रोर्मेघस्य शत्रोरितीयंकर्मणिषष्ठी सर्वंशत्रुसंघं वधस्नैः वधरूपैःशोधनैः वधकुशलैरित्यर्थः यद्वा व- धइतिवज्रनाम वधस्नैर्वज्रस्यासनैः क्षेपणप्रकारैरनमं अनमयं अन्तर्भावितण्यर्थोयं वशीकरोमीत्यर्थः ॥ ६ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५