मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् १

संहिता

तन्नु वो॑चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं॑ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे॑ ।
ऐ॒धेव॒ याम॑न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ॥

पदपाठः

तत् । नु । वो॒चा॒म॒ । र॒भ॒साय॑ । जन्म॑ने । पूर्व॑म् । म॒हि॒ऽत्वम् । वृ॒ष॒भस्य॑ । के॒तवे॑ ।
ऐ॒धाऽइ॑व । याम॑न् । म॒रु॒तः॒ । तु॒वि॒ऽस्व॒नः॒ । यु॒धाऽइ॑व । श॒क्राः॒ । त॒वि॒षाणि॑ । क॒र्त॒न॒ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

इत्थंद्वितीयाष्टकगस्तृतीयोध्यायआदरात् । व्याख्यातःसायणार्येणपुरुषार्थप्रदर्शकः ॥ २ ॥

अथद्चतुर्थोध्यायआरभ्यते—कयाशुभेत्यस्मिंस्त्रयोविंशेनुवाकेपञ्चदशसूक्तानि तत्रतन्न्वित्येतत् द्वितीयंसूक्तंपञ्चदशर्चं अत्रानुक्रमणिका—तन्न्वगस्त्योमारुतंहिद्वित्रिष्टुबन्तं मित्रावरुणयोर्दीक्षितयोरु- र्वशीमप्सरसंदृष्ट्वावासतीवरेकुम्भेरेतोपतत्ततोगस्त्यवसिष्ठावजायेतामिति । सूक्तसंख्यानुवर्ततआ- न्यस्याःसूक्तसंख्यायाः इतिपरिभाषितत्वात्पञ्चदशर्चं उक्तलक्षणेनागस्त्येनदृष्टत्वात्तस्यार्षं मारुतं- हीत्युक्तत्वात् तुह्यादिपरिभाषयेदमादिसूक्तत्रयंमरुद्देवताकं अन्त्येद्वेत्रिष्ट्रभौ शिष्टास्त्रिष्टुबन्तपरिभा- षयाजगत्यः विनियोगोलैङ्गिकः ।

हेमरुतः वयंयुष्मदीयंतत्तादृशंप्रसिद्धंपूर्वंपूरकंपूर्वतनंवा महित्वंमाहात्म्यंनुक्षिप्रंवोचाम ब्रूमः कि- मर्थं रभसायराभस्ययुक्ताय जन्मनेवेद्यांप्रादुर्भावाय वेद्यांसन्निधानायेत्यर्थः तदपिकिमर्थमित्यतआह- वृषभस्यफलस्यवर्षितुर्यज्ञस्यकेतवेप्रज्ञानाय वायुप्रेरणेनमेघागमनंप्रसिद्धंहे तुविस्वनः गमनसंरंभेण- प्रभूतध्वनियुक्ताः हेशक्राः सर्वमपिकर्तुंशक्ताः यूयं यामन् यामनियागगमनेप्रस्तुतेसतिऎधेव ऎधानि एधः संबन्धीनितेजांसीव प्राप्येनमहत्त्वेनतविषाणिबलानिसामर्थ्यानिकर्तन कुरु तत् स्तुमइत्यर्थः तत्रदृष्टान्तः—युधेव युद्धेनतत्तद्युद्धनिमित्तंयथातविषाणिकुरुथतद्वत् ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः