मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६६, ऋक् १५

संहिता

ए॒ष व॒ः स्तोमो॑ मरुत इ॒यं गीर्मा॑न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः ।
एषा या॑सीष्ट त॒न्वे॑ व॒यां वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

ए॒षः । वः॒ । स्तोमः॑ । म॒रु॒तः॒ । इ॒यम् । गीः । मा॒न्दा॒र्यस्य॑ । मा॒न्यस्य॑ । का॒रोः ।
आ । इषा । या॒सी॒ष्ट॒ । त॒न्वे॑ । व॒याम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

अयंमन्त्रस्तृतीयाध्यायान्तेव्याख्यातः सूक्तोपक्रमप्रभृतिक्रियमाणांस्तुतिंमरुद्भ्यः समर्प्यस्वाभी- ष्टमाशास्ते हेमरुतः एषःस्तोमःइदानींकृतंस्तोत्रंवोयुष्माकंयुष्मदर्थमित्यर्थः तथेयंगीः स्तुतिरूपावा- गपिवोयुष्माकं कस्यसंबन्धीदमितितदुच्यते—मान्दार्यस्यमन्दतेरीयतेश्चमान्दार्यः स्तुतिंप्रेरयतः मा- न्यस्यमाननार्हस्य कारोः स्तोतृनामैतत् स्तोतुः संबन्धि यद्वैतत्पदत्रयमुत्तरत्रसंबद्भ्यते उक्तलक्षणस्तो- तुः इषाइच्छयाकामनयातन्वेयुष्मच्छरीरवृद्भ्यै स्तुत्याहिशरीरंवर्धते आयासीष्टअभिगच्छतुस्तुतिः व- यांवयंचेषमन्नंवृजनंबलंजीरदानुंचिरकालजीवनंच विद्यामलभेमहि ॥ १५ ॥

सस्रंतइत्येकादशर्चंतृतीयंसूक्तंआगस्त्यंत्रैष्टुभं आद्यैन्द्री शिष्टामरुद्देवताकाः पूर्वत्रहिशब्दात् सहस्र- मेकादशाद्यैन्द्रीत्यनुक्रमणिका विशेषविनियोगोलैङ्गिकः ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः