मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६८, ऋक् १

संहिता

य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं॑धियं वो देव॒या उ॑ दधिध्वे ।
आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभि॑ः ॥

पदपाठः

य॒ज्ञाऽय॑ज्ञा । वः॒ । स॒म॒ना । तु॒तु॒र्वणिः॑ । धिय॑म्ऽधियम् । वः॒ । दे॒व॒ऽयाः । ऊं॒ इति॑ । द॒धि॒ध्वे॒ ।
आ । वः॒ । अ॒र्वाचः॑ । सु॒वि॒ताय॑ । रोद॑स्योः । म॒हे । व॒वृ॒त्या॒म् । अव॑से । सु॒वृ॒क्तिऽभिः॑ ॥

सायणभाष्यम्

हेमरुतः वः समनासमीकृतिर्न्यूनाधिकाभावलक्षणा यज्ञायज्ञा सर्वेष्वपियज्ञेषुतुर्वणिः तूर्णवनिः त्वरमाणासंजभमानाभवति तुर्वणिस्तूर्णवनिरितियास्कः । तत्तद्यागावसरेआगत्यहविः स्वीक्रुत्य- वैकल्यपरिहारेणसमंकुरुथेत्यर्थः किञ्च वोयूयंधियंधियंयुष्मत्संबन्धिवृष्टिप्रदानादिरूपं सर्वंकर्मदेव- याउ देवान् प्रापयितारएवसन्तोदधिध्वे धारयथधारयध्वेवा देवार्थंहविराद्युत्पादनाय वृष्टिंकुरुथे- त्यर्थः यस्मादेवंकुरुथ तस्माद्वोयुष्मानर्वाचोस्मदभिमुखान् आववृत्यांआवर्तयामि किमर्थंरोदस्यो- र्द्यावापृथिव्योर्महेमहतेअवसेरक्षणायप्रीणनायवा तदपिकिमर्थमितिउच्यते—सुवितायसुष्ठुव्यापनाय कैःसाधनैः सुवृक्तिभिः शोभनावर्जनैः स्तोत्रैः ॥ १ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः