मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६९, ऋक् ५

संहिता

त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तार॒ः कस्य॑ चिदृता॒योः ।
ते षु णो॑ म॒रुतो॑ मृळयन्तु॒ ये स्मा॑ पु॒रा गा॑तू॒यन्ती॑व दे॒वाः ॥

पदपाठः

त्वे इति॑ । रायः॑ । इ॒न्द्र॒ । तो॒शऽत॑माः । प्र॒ऽने॒तारः॑ । कस्य॑ । चि॒त् । ऋ॒त॒ऽयोः ।
ते । सु । नः॒ । म॒रुतः॑ । मृ॒ळ॒य॒न्तु॒ । ये । स्म॒ । पु॒रा । गा॒तु॒यन्ति॑ऽइव । दे॒वाः ॥

सायणभाष्यम्

हेइन्द्र त्वेतव रायोधनविशेषाः तोशतमाः अतिशयेनप्रीणयितारः तुष्यतेस्तोषः छान्दसं शत्वं यद्वा तेरायोरातयोबन्धवोबन्धुभूताः सखिभूताः मरुतस्तोशतमाः तोशतिर्वधकर्मा नितोशति निब- र्हयतीतितन्नामसुपाठात् तोशतमाः हिंसितृतमाः अवर्षकाणांमेघानां कस्यचिदृतायोः ऋतमिति- यज्ञनाम कस्यापियज्ञेच्छोः यजमानस्यप्रणेतारः प्रकर्षेणनिर्वोढारः तेमरुतोनोस्मान् सुसुष्ठुम्रुळयन्तु सुखयन्तु केते येस्म येखलु देवाः द्योतनशीलामरुतः पुरापूर्वंगातुयन्तीव यज्ञगमनमिच्छन्तीव ते आगत्यमृळयन्तु ॥ ५ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः