मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १६९, ऋक् ८

संहिता

त्वं माने॑भ्य इन्द्र वि॒श्वज॑न्या॒ रदा॑ म॒रुद्भि॑ः शु॒रुधो॒ गोअ॑ग्राः ।
स्तवा॑नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

त्वम् । माने॑भ्यः । इ॒न्द्र॒ । वि॒श्वऽज॑न्या । रद॑ । म॒रुत्ऽभिः॑ । शु॒रुधः॑ । गोऽअ॑ग्राः ।
स्तवा॑नेभिः । स्त॒व॒से॒ । दे॒व॒ । दे॒वैः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेइन्द्र त्वंमानेभ्योमानार्थंचित्तसमुन्नत्यर्थं तादर्थ्येचतुर्थी विश्वजन्याविश्वजन्यः सोराकारः विश्वे- प्राणिनौत्पादनीयायस्यतादृशस्त्वंसर्वजनहितशक्त्यावा मरुद्भिःसहशुरुधः शोकस्यरोधयित्रीः शो- षिकाः गोउग्राः गर्जितमुदकंवाअग्रेपुरतोयासांतामेघपंक्तीः रद विलिख विदारय हेदेव द्योतमान त्वं स्तवानेभिः स्तूयमानैर्देवैरन्यैर्मरुदादिभिः ऋत्विग्भिर्वास्तवसे स्तूयसे उभयत्रकर्मणिकर्तृप्रत्ययः विद्यामेत्ययंव्याख्यातः ॥ ८ ॥

ननूनमस्तीतिपञ्चर्चंषष्ठंसूक्तं आगस्त्यमैन्द्रं अत्रानुक्रमणिका—ननूनंपञ्चाग्स्त्येनैन्द्रेहविषिमरुता- मुद्यतइन्द्रागस्त्ययोः संवादऎन्द्रः तत्राद्यातृतीयाचेन्द्रवाक्यं चतुर्थीचादौबृहती तिस्रोनुष्टुभइतिसूक्त- स्येन्द्रागस्त्यसंवादरूपत्वात् आद्यातृतीयाचतुर्थीचेन्द्रवाक्यं अतस्तासांयस्यवाक्यन्यायेनसऋषिः शिष्टेअगस्त्यवाक्ये अतस्तयोःसएवर्षिः आद्याचबृहती ततस्तिस्रोनुष्टुभः अन्त्याअविशेषान्त्रिष्टुप् विशेषविनियोगोलैङ्गिकः अत्रसूक्तेयास्कः—अगस्त्यइन्द्रायहविर्निरुप्यमरुद्भ्यः सप्रदित्सांचकार- सइन्द्रएत्यपरिदेवयाञ्चक्रइति ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः