मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् ४

संहिता

ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो॑ भरन्ते ।
जुजो॑ष॒दिन्द्रो॑ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो॑ रथे॒ष्ठाः ॥

पदपाठः

ता । क॒र्म॒ । अष॑ऽतरा । अ॒स्मै॒ । प्र । च्यौ॒त्नानि॑ । दे॒व॒ऽयन्तः॑ । भ॒र॒न्ते॒ ।
जुजो॑षत् । इन्द्रः॑ । द॒स्मऽव॑र्चाः । नास॑त्याऽइव । सुग्म्यः॑ । र॒थे॒ऽस्थाः ॥

सायणभाष्यम्

ता तानि अपतरा अर्पतराणिव्याप्ततराणिवाहवींषि अस्माइन्द्रायतदर्थंकर्मकुर्मःसंपादयामः कृञश्छान्दसेवर्तमानार्थेलुङि मन्त्रेघसेतिच्लेर्लुक् छन्दस्युभयथेत्यार्धधातुकत्वेनङित्त्वाभावाद्गुणः च्यौत्नानिच्यावयितॄणिदृढानिस्तोत्राणिकर्माणिस्वकीयानिसामर्थ्यानिवा देवयन्तोदेवानात्मनइ- च्छन्तोयजमानाःप्रभरन्ति प्रकर्षेणसंपादयन्ति तद्वद्वयमपिसंपादयामइत्यर्थः दस्मवर्चाःदर्शनीयतेजाः शत्रूपक्षपणबलोवानासत्येवनासत्याविवाश्विनाविवतौहिद्यावापृथिव्यात्मानौ ताविवसुग्म्यः सुगम्यः सुखेनगन्तुंशक्यः रथेष्ठाःरथेवर्तमानः एवंभूतःसन् इन्द्रः जुजोषत् अस्मत्कृतंस्तोत्रादिकर्मसेवताम् ॥ ४ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३