मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७३, ऋक् १३

संहिता

ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः ।
आ नो॑ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

ए॒षः । स्तोमः॑ । इ॒न्द्र॒ । तुभ्य॑म् । अ॒स्मे इति॑ । ए॒तेन॑ । गा॒तुम् । ह॒रि॒ऽवः॒ । वि॒दः॒ । नः॒ ।
आ । नः॒ । व॒वृ॒त्याः॒ । सु॒वि॒ताय॑ । दे॒व॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

अथत्रयोदश्यासूक्तादिमारभ्यकृतांस्तुतिंनिगमय्यफलंप्रार्थयते—हेइन्द्र अस्मेअस्मत्संबन्धीएष- स्तोमः इदानींकारितप्रकारः स्तोत्रविशेषः तुभ्यंत्वदर्थं हेहरिवः हरिभ्यांतद्वन्निन्द्र एतेनस्तोत्रेणगम- नेनवानोस्मदीयंगातुंदेवयजनमार्गंविदः विदस्व विदित्वाच हेदेव सुविताय सुहितायशोभनगमनाय- वा नोस्मान् आववृत्याः आवर्तस्व अस्मद्यागंप्रत्यागच्छ् विद्यामेत्यादिव्याख्यातम् ॥ १३ ॥

त्वंराजेतिदशर्चंदशमंसूक्तंआगस्त्यमैन्द्रंत्रैष्टुभं त्वंराजादशेत्यनुक्रान्तं पृष्ठ्यषळहेस्तोमवृद्धौस्तो- मातिप्रशंसनार्थंहोत्रकैरेतच्छस्तव्यं ऎन्द्राणित्रैष्टुभान्यमरुच्छब्दान्यावपेरन्नितिसूत्रम् ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५