मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् २

संहिता

दनो॒ विश॑ इन्द्र मृ॒ध्रवा॑चः स॒प्त यत्पुर॒ः शर्म॒ शार॑दी॒र्दर्त् ।
ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने॑ वृ॒त्रं पु॑रु॒कुत्सा॑य रन्धीः ॥

पदपाठः

दनः॑ । विशः॑ । इ॒न्द्र॒ । मृ॒ध्रऽवा॑चः । स॒प्त । यत् । पुरः॑ । शर्म॑ । शार॑दीः । दर्त् ।
ऋ॒णोः । अ॒पः । अ॒न॒व॒द्य॒ । अर्णाः॑ । यूने॑ । वृ॒त्रम् । पु॒रु॒ऽकुत्सा॑य । र॒न्धीः॒ ॥

सायणभाष्यम्

हेइन्द्र त्वंवृत्रसंबंध्यसुराणांपुरभेदनसमयेमृध्रवाचः मर्षणवचनाः विशस्तदीयाःप्रजाः शर्मसुखं- यथाभदति तथा दनः अदमयः दमेरिदंरूपं यद्वा वर्णव्यत्ययःनदः अनदः अशब्दयः असुरप्रजाः अति- भयंकरशब्दमकरोः कदेत्याह यत् यदाशारदीःप्रत्यग्राः यद्वैतत्संवत्सरः लक्षकःसंवत्सरपर्यन्तं दृढीकृ- ताअपिसप्तपुरःएतत्संख्याकाः पुरीर्दर्त् अदारयः पुरुषव्यत्ययः दृणातेर्लङि छान्दसोविकरनस्यलुक् रात्सस्येतिनियमात्तलोपाभावः तथाकृत्वाहेअनवद्य अकातर यद्वा अनिंद्य हेइन्द्र अर्णा अरणशीलाः अपः तदीयदुर्गस्थान्युदकाश्रयाणि तटाकादीनिऋणोः अगमयः प्रावर्तयः भग्नान्यकरोः एवमुपद्रुत्य- पुरुकुत्सायएतन्नाम्नेराज्ञेयूनेनित्यतरुणायतदर्थं वृत्रमेतन्नामकमसुरंरन्धीः असाधयः अहनः अयमै- तिहासिकपक्षः निरुक्तरूढ्यातु हेइन्द्रमृधवाचोविशः मर्षणध्वनियुक्ताः वृष्टिरूपाः प्रजाः दनः अदम- यः अशब्दयोवाअवर्षयइत्यर्थः कदा यत् यदासप्तपुरः शारदीर्दर्त् सप्रणस्वभावाअपः ऋणोः अगमयः प्रावर्तयः कुल्यादिरूपेण अनन्तरंयूने पुरुकुत्सायवृत्रंमुख्यंमेघंरन्धीःअसाधयः अहनः अयमर्थः त्वंह- त्यदिन्द्रसप्तयुध्यन्नित्यादिमन्त्रान्तरेषुप्रसिद्धः । यास्कस्त्वेवंव्याख्यातवान्—दनोदानमनसोमनुष्या- निन्द्रमृदुवाचःकुर्विति ॥ २ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६