मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७४, ऋक् ८

संहिता

सना॒ ता त॑ इन्द्र॒ नव्या॒ आगु॒ः सहो॒ नभोऽवि॑रणाय पू॒र्वीः ।
भि॒नत्पुरो॒ न भिदो॒ अदे॑वीर्न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥

पदपाठः

सना॑ । ता । ते॒ । इ॒न्द्र॒ । नव्याः॑ । आ । अ॒गुः॒ । सहः॑ । नभः॑ । अवि॑ऽरणाय । पू॒र्वीः ।
भि॒नत् । पुरः॑ । न । भिदः॑ । अदे॑वीः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥

सायणभाष्यम्

हेइन्द्र तेतवसंबन्धीनि सना सदातनानिनित्यानि ता तानि शौर्याणिनव्याःनवतराःइदानींतना- ऋषयः आगुः आगच्छन्ति स्तुतिव्याजेनप्रवन्तीत्यर्थः कानितानीतिउच्यते—पूर्वीर्बह्वीर्नभोहिंसाः नभेर्हिंसार्थाक्त्विप् तदन्तस्येदंरूपं ताहिंसाः अविरणायाविगतरणायसङ्ग्रामनाशनायसहः अभ्य- भवः तदर्थंभिदः भेत्रीर्घातिकाअदेवीः आसुरीः पुरोन पुरीःअपि भिनत् विदारितवानसि पुरुषव्य- त्ययः नशब्दश्चार्थे तथा अदेवस्यअस्तुत्यस्यपीयोः हिंसकस्यासुरस्यवधः वज्रं ननमः अनमयः अनुकू- लमकरोः यद्वा हेइन्द्र सनानित्यंतत्तत्कालेतेतवसबन्धिन्यः तातानि लिङ्गव्यत्ययः ताःपूर्वीःपुरात- न्यः आपः नव्याः नूत्नाः स्तुत्याः सत्यः आगुः आगच्छन्ति किमर्थं अविरणाय अविरमणायप्राणिना- मविनाशायतदर्थंनभः हिंसकान्बन्धकान्वामेघान् सहःमर्षणंअकरोः किञ्च अदेवीः पुरःअवर्षणेनादे- वनशीलान् उदकपुटबन्धान् भिनत् भिन्नानकरोः तथाअदेवस्यअदेवनशीलस्यपीयोः प्रतिकूलस्यवृ- त्रस्यवधर्वज्रंननमः अनमयः ॥ ८ ॥

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७