मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १७५, ऋक् ६

संहिता

यथा॒ पूर्वे॑भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ ।
तामनु॑ त्वा नि॒विदं॑ जोहवीमि वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

यथा॑ । पूर्वे॑भ्यः । ज॒रि॒तृऽभ्यः॑ । इ॒न्द्र॒ । मयः॑ऽइव । आपः॑ । न । तृष्य॑ते । ब॒भूथ॑ ।
ताम् । अनु॑ । त्वा॒ । नि॒ऽविद॑म् । जो॒ह॒वी॒मि॒ । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेइन्द्र पूर्वेभ्योजरितृभ्यः पुरातनेभ्यः स्तोतृभ्योमयइवबभूथ मयः सुखंसुखस्वरूपमिवाभवः त- द्वत् स्तोतृभ्योस्मभ्यं सुखस्वरूपोभव तत्रदृष्टान्तः—तृष्यतेआपोनतृषार्तस्योदकानियथासुखकराणी- तितद्वत् तस्मात् तांनिविदंत्वत्प्रीतिकरींप्रसिद्धां स्तुतिंत्वातुभ्यंअनुजोहवीमिपुनः पुनःकरोमि यद्वा तांनिविदंअनु तृतीयार्थेइत्यनोःकर्मप्रवचनीयत्वं तयास्तुत्यात्वांजोहवीमिपुनः पुनराह्वयामि विद्या- मेतिव्याख्यातम् ॥ ६ ॥

मत्सिनइतिषळृचंद्वादशंसूक्तं आगस्त्यमैन्द्रमानुष्टुभं पूर्ववतुशब्दात् त्रिष्टुबन्तंत्वित्युक्तत्वात् अ- न्त्यात्रिष्टुप् मत्सिनइत्यनुक्रान्तम् विशेषविनियोगोलैङ्गिकः ।

  • अनुवाकः  २३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८