मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् ६

संहिता

नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभि॑ः सृजथ॒ः पुरं॑धिम् ।
प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥

पदपाठः

नि । यत् । यु॒वेथे॒ इति॑ । नि॒ऽयुतः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । उप॑ । स्व॒धाभिः॑ । सृ॒ज॒थः॒ । पुर॑म्ऽधिम् ।
प्रेष॑त् । वेष॑त् । वातः॑ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒ऽव्र॒तः । न । वाज॑म् ॥

सायणभाष्यम्

हेसुदानू शोभनदानावश्विनौ यत् यदानियुतोश्वान् नियुवेथेनियुञ्चाथेनियोजयथः ताभिरस्मद्यज्ञ- गमनायसंयुक्तोभवथः तदास्वधाभिरन्नैस्तत्कारणैरुदकैर्वापुरन्धिंबहूनांधात्रींपृथिवींउपसृजथः उप- सृष्टांकुरुतः एवंसति सूरिःस्तोतायोजयमानोवातोन वायुरिव तद्वत् क्षिप्रंयुवांप्रेषत् तर्पयतु वेषत् व्याप्नोतु कामयतांवा प्रीणातेर्वेतेश्चलेटिरूपे अनन्तरंसुव्रतोन अतिप्रशस्तकृष्यादिकर्मवानिव वाजम- न्नंमहेमहत्त्वायअयंयजमानआददे आदत्तेस्वीकरोति आङोदोनास्यविहरणे इत्यात्मनेपदं लोपस्तआ- त्मनेपदेष्वितितलोपः यद्वा छान्दसेलिटिरूपम् स्वीकृत्यस्वमहत्त्वाययुवामेवतर्पयत्वित्यर्थः ॥ ६ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४