मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८०, ऋक् ८

संहिता

यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ ।
अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्त॒ः कारा॑धुनीव चितयत्स॒हस्रै॑ः ॥

पदपाठः

यु॒वाम् । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अनु॑ । द्यून् । विऽरु॑द्रस्य । प्र॒ऽस्रव॑णस्य । सा॒तौ ।
अ॒गस्त्यः॑ । न॒राम् । नृषु॑ । प्रऽश॑स्तः । कारा॑धुनीऽइव । चि॒त॒य॒त् । स॒हस्रैः॑ ॥

सायणभाष्यम्

हेअश्विनौ युवां चिद्धिष्मेतित्रयःपूरणाः अनुद्यून् प्रतिदिनंविरुद्रस्यविशिष्टोष्णरूपदुः खद्रावण- स्यविविधरोरूयमाणद्रवणवतोवाप्रस्रवणस्य वृष्ट्युदकसंस्त्यायस्य सातौलाभेनिमित्तभूतेसति अग- स्त्यएतन्नामामहर्षिःनरांनेतॄणांकर्मनिर्वाहकानांमनुष्याणांनृषुयेषुतादृशामनुष्याः सन्ति तेषु प्रशस्तः प्रशस्यतरोयंसहस्रैः अपरिमितैः स्तोत्रैः चितयत् चेतयति स्तुत्याप्रबोधयति तत्रदृष्टान्तः—काराधु- नीव काराशब्दस्तस्यधूनयिता उत्पादयिताशंखादिः सइव यद्वैतदप्यगस्त्यविविशेषणं कारःशब्दयि- ताहोत्रादिः तस्यधुनिः कंपयिता प्रेरकइव इवेतिसंप्रत्यर्थे अस्त्युपमार्थस्यसंप्रत्यर्थेप्रयोगइतिनिरुक्त- म् ॥ ८ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४