मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८२, ऋक् ५

संहिता

यु॒वमे॒तं च॑क्रथु॒ः सिन्धु॑षु प्ल॒वमा॑त्म॒न्वन्तं॑ प॒क्षिणं॑ तौ॒ग्र्याय॒ कम् ।
येन॑ देव॒त्रा मन॑सा निरू॒हथु॑ः सुपप्त॒नी पे॑तथु॒ः क्षोद॑सो म॒हः ॥

पदपाठः

यु॒वम् । ए॒तम् । च॒क्र॒तुः॒ । सिन्धु॑षु । प्ल॒वम् । आ॒त्म॒न्ऽवन्त॑म् । प॒क्षिण॑म् । तौ॒ग्र्याय॑ । कम् ।
येन॑ । दे॒व॒ऽत्रा । मन॑सा । निः॒ऽऊ॒हथुः॑ । सु॒ऽप॒प्त॒नि । पे॒त॒थुः॒ । क्षोद॑सः । म॒हः ॥

सायणभाष्यम्

हेअश्विनौ युवंयुवांसिन्धुषुसमुद्रोदकेषुएतंप्लवं प्रसिद्धप्लुतिसाधनं प्लवंनावं आत्मन्वन्तं दार्ढ्य- वन्तं पक्षिणं पक्षवद्गतिसाधनरथवन्तं तौग्र्यायतुग्रनाम्नोराज्ञः पुत्राय भुज्युनाम्नेराज्ञेकंसुखकरंचक्रथुः तौग्र्योभुज्यूराजासमुद्रवर्तीससेनः परचक्रंप्रमथितुंप्रस्थितः तंप्रतीपबलान्यागत्यापातयन् सचप्रसाद- फलकराश्विनौस्तुत्वास्वात्मानंचररक्षेत्ययमितिहासोबहुधापूर्वंप्रपञ्चितः यद्वा कमितिपदपूरणः त- स्यजलसञ्चारिरथस्य सहायभूतान् बहून् रथादीनकुरुतमित्यर्थः अयमर्थस्तुतम् हथुर्नौभिःश्चतस्रो- नावस्त्रिभीरथैरित्यादिमन्त्रान्तरेषुप्रसिद्धः । येनयुष्मद्दत्तेनप्लवेनदेवत्रादेवेषुमध्येमनसानुग्रहयुक्त्या- बुद्ध्यायेनमनसेतिवायोज्यं निरूहथुः निर्गमनंकुरुथः तथासुपप्तनिशोभनपतनंयथाभवति सुपनौ- युवांमहोमहतःक्षोदसः उदकनामैतत् उदकात्पेतथुः तदधःपतथ उत्तरीतुम् ॥ ५ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७