मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८३, ऋक् ४

संहिता

मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् ।
अ॒यं वां॑ भा॒गो निहि॑त इ॒यं गीर्दस्रा॑वि॒मे वां॑ नि॒धयो॒ मधू॑नाम् ॥

पदपाठः

मा । वा॒म् । वृकः॑ । मा । वृ॒कीः । आ । द॒ध॒र्षी॒त् । मा । परि॑ । व॒र्क्त॒म् । उ॒त । मा । अति॑ । ध॒क्त॒म् ।
अ॒यम् । वा॒म् । भा॒गः । निऽहि॑तः । इ॒यम् । गीः । दस्रौ॑ । इ॒मे । वा॒म् । नि॒ऽधयः॑ । मधू॑नाम् ॥

सायणभाष्यम्

हेदस्रौशत्रूणामुपक्षपयितारावश्विनौ वांयुवयोरनुग्रहदितिशेषः वृकोहिंसकोरण्यश्वादिर्मादधर्षीत् धर्षणंमाकार्षीन्मां तथावृकीः वृक्योहिंसकाःअन्याअपिमादधर्षीत् वचनव्यत्ययः धर्षणंमाकार्षुःयुवा- मेववामादधर्षीदितियोज्यं तथा युवांमापरिवर्क्तं परितोमावर्जयतंमां उतअपिच मातिधक्तं अस्मान- तिक्रम्यान्यस्मैमादत्तं किमर्थमेवमितिउच्यते वांयुवयोरर्थायभागोभजनीयोहविरंशोनिहितः तथेयं- चगीः स्तुतिरूपावागपिनिहितेतिशेषः हेदस्रावश्विनौवांयुवाभ्यां इमे इमानिमधूनांसोमरसानांनिध- योनिधानानिस्थापितानि ॥ ४ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९