मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८५, ऋक् १

संहिता

क॒त॒रा पूर्वा॑ कत॒राप॑रा॒योः क॒था जा॒ते क॑वय॒ः को वि वे॑द ।
विश्वं॒ त्मना॑ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये॑व ॥

पदपाठः

क॒त॒रा । पूर्वा॑ । क॒त॒रा । अप॑रा । अ॒योः । क॒था । जा॒ते इति॑ । क॒व॒यः॒ । कः । वि । वे॒द॒ ।
विश्व॑म् । त्मना॑ । बि॒भृ॒तः॒ । यत् । ह॒ । नाम॑ । वि । व॒र्ते॒ते॒ इति॑ । अह॑नी॒ इति॑ । च॒क्रिया॑ऽइव ॥

सायणभाष्यम्

अयोरनयोर्द्यावापृथिव्योर्मध्ये कतरापूर्वापूर्वमुत्पन्ना कतरावा अपरापश्चद्भाविनी एवं पौर्वापर्य- प्रश्नः उभयोरविनाभावेनसहैववर्तमानत्वादितिभावः तथाकथाकेनहेतुनाजातेकिमनयोरुत्पादकमि- त्यर्थः हेकवयः क्रान्तदर्शिनः अतीन्द्रियज्ञायूयंवदत कोविवेदपौर्वापर्यं कारणंचविशेषेणविविच्यवा- जानाति नकेनापिज्ञायतइत्यर्थः अज्ञानेकारणमाह—यद्यस्मात्खलुहेतोर्नामप्रसिद्धम् विश्वंकृत्स्नमपि- जगदविशेषेण त्मना आत्मनैव अन्यनैरपेक्ष्येणैवबिभृतोधारयः यद्वायद्धनामयत्किंचित्पदार्थजातम- स्ति विश्वंतत्सर्वमात्मनाबिभृतः अनेनयत्कारणंब्रूमः तदप्याभ्यामेवभ्रियतइतिकारणाभावः प्रतिपा- दितइति उत्तरेणपौर्वापर्याभावउच्यते अहनीअहोरात्रेएतयोः द्यावापृथिव्योः चक्रियेवचक्रयुक्तेइव विवर्तेते अत्रकतरापूर्वाकतरापरैनयोरित्यादिनिरुक्तंद्रष्टव्यम् ॥ १ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः