मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८६, ऋक् ११

संहिता

इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः ।
नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ ।
नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

हेयजत्राः यष्टव्यादेवाः वोयुष्मत्सबन्धिनीसाइयंप्रसिद्धादीधितिर्दीप्तिरस्मे अस्माकमपिप्राणीसर्व- दाचेष्टयित्रीसदनीचनिवासवतीचभूयाः भूयात् भवतु यादीधितिर्वसूयुः वसुमतीदेवेषुनियतते निय- मेनप्रयत्नंकरोति तानपिप्रकाशितुंसैवभूयात् विद्यामेतिगतः ॥ ११ ॥

पितुंन्वित्येकादशर्चमष्टमंसूक्तं आगस्त्यमन्नदेवताकंगायत्रंआद्यानुष्टुब् गर्भोष्णिक् आद्यः पञ्चकस्त्र- योष्टकाअनुष्टुप् गर्भाइत्युक्तत्वात् तृतीयापञ्चमीषष्ठीसप्तम्येकादशीचेतिपञ्चानुष्टुभः तथाचानुक्रमणि- का—पितुंन्वन्नस्तुतिर्गायत्रंत्वाद्यानुष्टुब् गर्भा तृतीयान्त्येअन्त्या बृहतीवा पञ्चम्याद्याश्चतस्रोनुष्टुभइ- तिविनियोगंशौनकआह—पितुंन्वित्युपतिष्ठेतनित्यमन्नमुपस्थितम् । पूजयेदशनंनित्यंभुंजीयादविकु- त्सयन् १ नास्यस्यादन्नजोव्याधिर्विषमप्यमृतंभवेत् । विषंचपीत्वैतत्सूक्तंजपेत् विषविनाशनं २ ना- वाग्यत्स्तुभुञ्चीतनाशुचिर्नजुगुप्सितम् । दद्याच्चपूजयेच्चैवजुहुयाच्चहविः सदा ३ क्षुद्भयंनास्यकिञ्च- त्स्यान्नजंव्याधिमाप्नुयात् इति ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः