मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ८

संहिता

यद॒पामोष॑धीनां परिं॒शमा॑रि॒शाम॑हे ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥

पदपाठः

यत् । अ॒पाम् । ओष॑धीनाम् । प॒रिं॒शम् । आ॒ऽरि॒शाम॑हे ।
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

सायणभाष्यम्

यत् येनअपामोषधीनांचसंबन्धिपरिंशंपरितःलेशं परितःसुखकरमन्नमारिशामहे आस्वादयामः भक्षयामः तेनान्नोदकसारेण हेवातापेवातेनप्राणेनाप्नोतिस्वनिर्वाहमितिवा तेनाप्यायतइतिवावा- तापिशरीरं हेशरीर त्वंपीवइत् आप्यायितएवभव अन्नोदकाभ्यांशरीरवृद्धिः प्रसिद्धा यद्वा यद्यप्य- पामोषधीनांपरिंशंलेशमास्वाद् यामः तथापिहेवातापे वातवत्सर्वव्यापकपितो त्वमल्पमपि पीव- इत् पीवएवभव ॥ ८ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः