मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ९

संहिता

यत्ते॑ सोम॒ गवा॑शिरो॒ यवा॑शिरो॒ भजा॑महे ।
वाता॑पे॒ पीव॒ इद्भ॑व ॥

पदपाठः

यत् । ते॒ । सो॒म॒ । गोऽआ॑शिरः । यव॑ऽआशिरः । भजा॑महे ।
वाता॑पे । पीवः॑ । इत् । भ॒व॒ ॥

सायणभाष्यम्

पूर्वमन्नसाम्येनस्तुत्वेदानींसोमलक्षणमन्नंस्तौति हेसोम तेतवयत् यमंशंगवाशिरः गोविकारक्षी- राद्याश्रपणद्रव्यं यवाशिरः यवविकाराश्रपणद्रव्यंभजामहे सेवामहे तेन हेवातापे शरीरपीवोभव ॥ ९ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः