मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८७, ऋक् ११

संहिता

तं त्वा॑ व॒यं पि॑तो॒ वचो॑भि॒र्गावो॒ न ह॒व्या सु॑षूदिम ।
दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं॑ त्वा सध॒माद॑म् ॥

पदपाठः

तम् । त्वा॒ । व॒यम् । पि॒तो॒ इति॑ । वचः॑ऽभिः । गावः॑ । न । ह॒व्या । सु॒सू॒दि॒म॒ ।
दे॒वेभ्यः॑ । त्वा॒ । स॒ध॒ऽमाद॑म् । अ॒स्मभ्य॑म् । त्वा॒ । स्ध॒ऽमाद॑म् ॥

सायणभाष्यम्

हेपितोअन्नसोमरूप तंतादृशंस्तुतंत्वात्वांमहानुभावंवचोभिः स्तुतिवाग्भिः वयंसुषूदिम क्षारया- मोरसान् तत्रदृष्टान्तः—गावोनहव्या गावोयथाहवींषिउत्पादयन्ति तथा त्वत्सकाशात्सोमंसुषूदिम किमर्थंकीदृशंचेतिचेदुच्यते—देवेभ्यइन्द्रादिभ्यः तदर्थंत्वात्वांसधमादंतेषांसहमादयितारं नकेवलं- देवेभ्यएव किन्तुसधमादं अस्माभिः सहमादयितारं हुतशेषरूपं त्वात्वां अस्मभ्यमस्मदर्थमपि ॥ ११ ॥

समिद्दोअद्येत्येकादशर्चंनवमंसूक्तमागस्त्यं पूर्वंगायत्रंत्वित्युक्तत्वादिदंगायत्रं समिद्धाग्नितनूनपा- दादयःएकादशप्रत्यृचंदेवताः यास्केनअथकिंदेवताः प्रयाजाइत्युपक्रम्याग्नेयाः प्रयाजाऋतुदेवताः छ- न्दोदेवताः पशुदेवताः प्राणदेवताआत्मदेवताः इत्यादिनाबहून्पक्षानुपन्यस्यब्राह्मणानिचप्रदर्श्याग्ने- याएवेतिसिद्धान्तितं समिद्धआप्रियइत्यनुक्रान्तम् पशावगस्त्यानामेकादशप्रयाजरूपमिदमाप्रीसूक्त- म् ।

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः