मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १८८, ऋक् ८

संहिता

भार॒तीळे॒ सर॑स्वति॒ या व॒ः सर्वा॑ उपब्रु॒वे ।
ता न॑श्चोदयत श्रि॒ये ॥

पदपाठः

भार॑ति । इळे॑ । सर॑स्वति । याः । वः॒ । सर्वाः॑ । उ॒प॒ऽब्रु॒वे ।
ताः । नः॒ । चो॒द॒य॒त॒ । श्रि॒ये ॥

सायणभाष्यम्

हेभारति भरतआदित्यःतस्यसंबन्धिनीभारती तादृशिद्युलोकदेवते हेइळेभूदेवि हेसरस्वति सरो- वाउदकंवातद्वत्यन्तरिक्षदेवते तादृशिदेवि एताःक्षित्यादिदेवताः एतास्तिस्रः आदित्यप्रभावविशेश- रूपाइत्याहुः यास्तिस्रः सर्वावोयुष्मान् उपब्रुवे उपेत्यस्तौमि ताः यूयंनोस्मान् श्रियेसंपदे चोदयत प्रेरयत ॥ ८ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः