मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् १९०, ऋक् ८

संहिता

ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।
स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥

पदपाठः

ए॒व । म॒हः । तु॒वि॒ऽजा॒तः । तुवि॑ष्मान् । बृह॒स्पतिः॑ । वृ॒ष॒भः । धा॒यि॒ । दे॒वः ।
सः । नः॒ । स्तु॒तः । वी॒रऽव॑त् । धा॒तु॒ । गोऽम॑त् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

सायणभाष्यम्

महः महान् तुविजातः बह्वर्थमुत्पन्नः तुविष्मान्बलवान् वृषभोपांवर्षितादेवोबृहस्पतिरेवएवं स्तुतिप्रकारेणधायि धीयते स्तूयतइत्यर्थः सस्तुतोदेवोनोस्माकंवीरवत्पुत्राद्युपेतं गोमत् गोभिर्युक्तंफ- लंधातुधारयतु करोत्वित्यर्थः विद्यामेतिगतः ॥ ८ ॥

कङ्कतइतिषोडशर्चंद्वादशंसूक्तं ऋषिरगस्त्यः अप्तृणसूर्यास्त्रयोदेवताः त्रिष्टुप् छन्दः सूर्येविषमि- त्याद्यास्तिस्रोमहापङ्क्तयः अष्टकौसप्तकः षट् कोदशकोनवकश्चेत्युक्तलक्षणोपेतत्वात् नवानामित्ये- षात्रयोदशीमहाबृहती चत्वारोष्टकाजागतश्चमहाबृहतीइतिह्युक्तं अत्रयद्यप्यक्षराणिन्यूनानि तथा- पिव्यूहेनपूरणीयानि अत्रानुक्र्मणिका—कङ्कत्ःषोडशोपनिपदानुष्टुभमप्तृणसौर्यंविषशङ्ववानग- स्त्यः प्राब्रवीद्दशम्याद्यास्तिस्रोमहापंक्तयोमहाबृहतीचेति उपनिषदितिरहस्यमित्यर्थः विषशङ्का- युक्तोगस्त्यः तत्परिहारायेदमुक्तवान् श्रौतस्यविशेशविनियोगोलैङ्गिकः अत्रशौनकः कङ्कतोने- तिसूक्तंतुविषार्तःप्रयतोजपेत् । विषंनक्रमतेचास्यसर्पादृष्टिविषादपि ॥ १ ॥

यत् कीटलूतासुविषंदंष्ट्रि- वृश्चिकतश्चयत् । मूलंचकृत्रिमंचैवजपन्सर्वमपोहतीति ॥ २ ॥

  • अनुवाकः  २४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३