मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ६, ऋक् १

संहिता

इ॒मां मे॑ अग्ने स॒मिध॑मि॒मामु॑प॒सदं॑ वनेः ।
इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ॥

पदपाठः

इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । इ॒माम् । उ॒प॒ऽसद॑म् । व॒ने॒रिति॑ वनेः ।
इ॒माः । ऊं॒ इति॑ । सु । श्रु॒धि॒ । गिरः॑ ॥

सायणभाष्यम्

हेअग्नेमेमदीयामिमां आधीयमानांसमिधं इमामुपसदंउपसदनसाधनामाहुतिंउपसद्यागेक्रिय- माणांवावनेः संभजेथाः तथेमाउ इमाअपिगिरः स्तुतीः सु सुष्ठुश्रुधि श्रृणु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७