मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् ११, ऋक् ३

संहिता

उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विन्द्र रु॒द्रिये॑षु च ।
तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥

पदपाठः

उ॒क्थेषु॑ । इत् । नु । शू॒र॒ । येषु॑ । चा॒कन् । स्तोमे॑षु । इ॒न्द्र॒ । रु॒द्रिये॑षु । च॒ ।
तुभ्य॑ । इत् । ए॒ताः । यासु॑ । म॒न्द॒सा॒नः । प्र । वा॒यवे॑ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥

सायणभाष्यम्

हेशूरेन्द्र येषुहोत्रादिभिःक्रियमाणेषुशस्त्रेषुरुद्रियेषु रुद्रियंसुखं तत्साधनभूतेषु यद्वा रुद्राः स्तोतारः तत्कृतेशुउद्गातॄणांस्तोमेषुचनुक्षिप्रंचाकन् स्तुतीःकामयसे कमतेःकनतेर्वायङ्लुकिरूपम् इत् पूरणः यासुस्तोत्रशस्त्ररूपासुस्तुतिषुम्न्दसानोहृष्यन् भवसिताएताःशुभ्राः दीप्यमानाः स्तुतयः वायवेअस्म- दीयंयज्ञं प्रत्यागच्छते तुभ्येत् तुभ्यमेवप्रसिस्रते त्वदर्थमेवप्रसरन्ति नसम्प्रत्यर्थे ताअधुनासेवस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः