मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् ३

संहिता

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्स॑न्तो भूर्य॒क्षाः ।
अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ॥

पदपाठः

ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः ।
अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥

सायणभाष्यम्

तआदित्यासः अदितेःपुत्राः उरवोमहान्तः गभीराः गांभीर्योपेताः अदब्धासः शत्रुभिरहिंसिताः सन्तः दिप्सन्तः शत्रून् दंभितुं हिंसितुमिच्छन्तः दंभुदंभे अस्मादिच्छासनि सनीवन्तर्धेतीडभावपक्षेदं- भइच्चेतीकारः दंभेर्हल् ग्रहणस्यजातिवाचकत्वात्सिद्धमितिसनःकित्त्वे अनुनासिकलोपः तथाभूर्यक्षाः भूरीणिबहून्यक्षीणिचक्षूंषियेषांतेतथोक्ताः बहुतेजसोवा बहुव्रीहौसक्थ्यक्ष्णोरितिषच् समासान्तः एवं भूताआदित्याः अन्तः मध्येप्राणिनांहृदिप्रेरकतयावर्तमानाःसन्तः वृजिनावृजिनानिपापानि उत अपिच साधुसाधूनिपुण्यानिच प्राणिनाःकृतानिपश्यन्ति जानन्ति परमाचित् परमाणिदूरदेशावस्थि- तान्यपिसर्वंसर्वाणिदृश्यमानानि राजभ्यः राज्ञामीश्वराणामादित्यानां अन्ति अन्तिकेस्मीपेवर्ततइति शेषः कादिलोपोबहुलमित्यन्तिकशब्दस्य कादिलोपः ॥ ३ ॥ साग्निचित्येक्रतौदीक्षणीयायां आदित्ययागस्यधारयन्तइत्यादिकेद्वेयाज्यानुवाक्ये अतएवभुवद्व द्भुवनपतिविशेषणविशिष्टादित्ययागेपि तथाचदीक्षणीयायामितिखण्डेसूत्रितम्—धारयन्तआदित्या सोजगत्स्थाइतिद्वेएतीवभुवद्वद्भ्योभुवनपतिभ्योवेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः