मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २७, ऋक् १७

संहिता

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।
मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेवरुण मघोनोधनवतः प्रियस्यानुकूलस्य भूरिदाव्रः भूरेर्बहुलस्यदातुरहंमाआविदं माआवे- दयानि आवेदनंविज्ञापनंमाकरवाणि किंतदनावेद्यं आपेर्ज्ञातेः शूनंशून्यंदारिद्मम् वर्णलोपश्छान्दसः यद्वा शूनंगतंप्राप्तंदारिद्मम् टुओश्विगतिवृद्भ्योः श्वीदितोनिष्ठायामितीट् प्रतिषेधः यजादित्वात्संप्र- सारणम् ओदितश्चेतिनकारः वृषादित्वादाद्युदात्तत्वम् एतदुक्तंभवति अस्मदीयाः पुत्रादयः क्षुधिता- इतिप्रभुसमीपेभिधाययाचमानोमाभूवमिति हेराजन्सुयमात् सुष्ठुनियम्यतेर्ननपुरुषोगृहइतिसुयमः ईषद्दृःसुष्वितिखल् तादृशाद्रायोधनान्मावस्थांअवयुत्यस्थितोमाभूवं वयंसुवीराः शोभनपुत्राविद- थेयज्ञेगृहेवावर्तमानाः सन्तीबृहत् प्रौढंस्तोत्रं वदेम उच्चारयाम ॥ १७ ॥

इदमित्येकादशर्चंषष्ठंसूक्तम् अत्रानुक्रम्यते—इदमेकादशवारुणमिति पूर्वसूक्ते कूर्मोगार्त्समदो- हिवेत्युक्तत्वादस्योत्तरस्यचकूर्मोगृत्समदोवाऋषिः त्रिष्टुप् छन्दः वरुणोदेवता विनियोगोलैङ्गिकः अत्रकेचिदाहुः इदमेकादशर्चंतुवारुणंभयपापनुत् । ऋणदारिद्भदुःस्वप्ननाशनंचेतिशुश्रुमेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः