मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् २

संहिता

तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ ।
उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥

पदपाठः

तव॑ । व्र॒ते । सु॒ऽभगा॑सः । स्या॒म॒ । सु॒ऽआ॒ध्यः॑ । व॒रु॒ण॒ । तु॒स्तु॒ऽवांसः॑ ।
उ॒प॒ऽअय॑ने । उ॒षसा॑म् । गोऽम॑तीनाम् । अ॒ग्नयः॑ । न । जर॑माणाः । अनु॑ । द्यून् ॥

सायणभाष्यम्

हेवरुण स्वाध्यः शोभनाध्यानाः तुष्द्टुवांसः स्तुतवन्तोवयं तवव्रतेत्वदीयेपरिचरणाख्ये कर्म- णिवर्तमानाः सुभगासःस्याम शोभनधनाभवेम अपिचगोमतीनांरश्मिभिर्युक्तानामुषसांउपायने उपा ममनेसति अग्नयोन यथाअग्नयोग्निहोत्रादिकर्मार्थंसमिध्यन्ते एवमनुद्यून् अनुदितंजरमाणास्त्वांस्तु वन्तोवयंदीप्यमानाभवेम ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः