मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् १०

संहिता

यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ ।
स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥

पदपाठः

यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ ।
स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥

सायणभाष्यम्

हेराजन् वरुण मेमदीयोयुज्योयोजनसमर्थः पित्रादिर्वासखासमानख्यानोबान्धवोवा स्वमेदृष्टंत्व- द्विषयंभयंभीरवेभयशीलायमह्यंयआहब्रूते तथास्तेनश्चौरोवावृकोरण्यश्वावा योनोस्मान् दिप्सतिजि- घांसति सनीवंतर्धेतिविकल्पनादिडभावः दम्भइच्चेतीत्वम् हेवरुण त्वंतस्मात्सर्वस्मादस्मान्पाहिरक्ष ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०