मण्डलवर्गीकरणम्

मण्डलम् २, सूक्तम् २८, ऋक् ११

संहिता

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।
मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥

पदपाठः

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।
मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

सायणभाष्यम्

हेवरुण प्रियस्यभूरिदाव्रः भूरेर्देहनस्यदातुर्धनवतआद्यस्यपुरतः पुत्रादेर्दारिन्द्यंअहंमाअविदं माआ वेदयानि ज्ञापयानि हेराजन् सुष्ठुनियमकाद्धनात् अवयुत्यस्थितोमाभूवंशोभनपुत्राः यज्ञेगृहेवावर्त- मानाः प्रौढंस्तोत्रंउच्चारयामः ॥ ११ ॥

धृतव्रताइतिसप्तर्चंसप्तमंसूक्तंगार्त्समदस्यकूर्मस्यगृत्समदस्यवार्षम् त्रैष्टुभं वैशदेवम् तथाचानुक्रा- न्तम्—धृतव्रताः सप्तवैश्वदेवमिति गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०