मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् १, ऋक् २३

संहिता

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।
स्यान्न॑ः सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

पदपाठः

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।
स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

सायणभाष्यम्

इयंसर्वेषांपशूनांपशुपुरोडाशस्यस्विष्टकृतः पुरोनुवाक्या सूत्र्यतेहि—इळामग्नेपुरुदंसंसनिंगो र्होतायक्षदग्निंपुरोळाशस्यस्वदस्वहव्यासमिषोदिदीहीतिपुरोळाशस्विष्टकृतइति । हेअग्नेपुरुदंसंबहु कर्माणं गोः गवांसनिंप्रदात्रीं इळांभूमिंहवमानायस्तुवते मह्यंशश्वत्तमं चिरकालं यथा भवतित था साध साधय नोस्माकंसूनुःपुत्रः तनयः सन्तानस्यविस्तारयिता विजावापुत्रपौत्रादिरूपेणस्व यंविजायतइतिविजावास्यात् हेअग्ने साप्रसिद्धातेसुमतिः त्वदीयाअनुग्रहबुद्धिः अस्मेअस्मासु भूतु भवतु ॥ २३ ॥

वैश्वानरायेतिपञ्चदशर्चंद्वितीयंसूक्तं तथाचानुक्रान्तं—वैश्वानरायपञ्चोनावैश्वानरीयंतुजागतं त्विति विश्वामित्रऋषिः जगतीछन्दः वैश्वानरोग्निर्देवता पृष्ठ्याभिप्लविकयोस्तृतीयेहन्याग्निमा रुतेवैश्वानरायधिषणामितिवैशानरनिविद्धानीयंसूक्तं तृतीयस्येतिखण्डेसूत्रितम्—वैश्वानरायधिष णांधारावरामरुतइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६