मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् २, ऋक् ३

संहिता

क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः ।
रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥

पदपाठः

क्रत्वा॑ । दक्ष॑स्य । तरु॑षः । विऽध॑र्मणि । दे॒वासः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति॑ऽभिः ।
रु॒रु॒चा॒नम् । भा॒नुना॑ । ज्योति॑षा । म॒हाम् । अत्य॑म् । न । वाज॑म् । स॒नि॒ष्यन् । उप॑ । ब्रु॒वे॒ ॥

सायणभाष्यम्

चित्तिभिर्ज्ञानैः उपलक्षितादेवासः देवाः तरुषः व्यसनेभ्यस्तारकस्यदक्षस्यबलस्य क्रत्वाकर्म णा विधर्मणि विधारकेयज्ञे अग्निंजनयन्त अजनयन् भानुनाभासमानेन ज्योतिषारुरुचानं रोच मानं महां महान्तं अग्निंअत्यंन भारसहमश्वमिव वाजमन्नं सनिष्यन् लिप्समानोहं उपब्रुवे स्तौमि ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७